________________
प्रवचनसारोद्धारे
१०७द्वारे दीक्षानहर्हाः पुरुया: गाथा
सटीके
॥३४।।
७९१
अथ व्युत्सृजन स्वोपकरणं कथं 'धरतीत्याह-'उवे' त्यादि, 'उपकरणं-दण्डकं रजोहरणं च वामे ऊरौ स्थापयति । मात्रकं च दक्षिणे हस्ते क्रियते । 'डगलकानि च वामहस्तेन धरणीयानि । ततः संज्ञा व्युत्सृज्य तत्रान्यत्र या प्रदेशे डगलकैः पृतं पुसयति-रुक्षयति । पुसयित्वा त्रिभिन वापूरकैः चुलुकैरित्यर्थः आचमन-रिलेपनं करोति । उक्तं च---
'तिहि नावापूरणहि आयामइ-निल्लेवेइ, 'नावा-पपई पञ्चवस्तुकवृत्तिः गा. ४२९] इति ।
तदरी कायमगदुरे योनि । यदि पुनदरे आचमनि तत उड्डाहो, यथा कचिद् दृष्ट्वा चिन्तयेत्-अनिलितपुनो गत एप इति ||७८९६१०६।। हदानीं अट्ठारस पुरिसेसुति सप्तोत्तरशततमं द्वारमाह--
बाले १ बुढे २ नपुसे य ३, कोवे ४ जड्डे य ५ वाहिए ६ । तेणे ७ रायावगारी य ८, उम्मत्ते य १ अदंसणे १० ॥७९०॥ दासे ११ दुट्टे य १२ मूढे य १३, अणत्त १४ जु'गिए इय १५। "ओषहए य १६ भयए १७, 'सेहनिएफेडिया इय १८ ॥७९१।।
. [निशीथभाष्य ३५०६-७, पञ्चकल्पमहाभाष्य २००.१]
प्र. आ.
२२९
S
१ पारपतीत्यताइ-सि. वि.॥२ तुलना-म. क. मा. वृत्तिः , वा. ४५६ ॥ ३ गलानि-मु.॥ 'नाधापूरमओ नाम पसती इति इति ब. क. भा. वृत्तो (गा. ४५) पाठः॥ बढ़ए-जे.॥ ६ सेनि .
EN2IES
SEARRIC
.॥
"Sasur
ANSACTOR