SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः अष्टादश भोज्यानि गाथा ॥५६॥ इदानीम् 'अट्ठारस मक्स्वभोज्जाइ" स्येकोनषष्टयधिकद्विशततमं द्वारमाद 'सुओ! यणो २ जवन्नं ३ तिनि य मंसाई ६ गोरसी ७ जूसो८। भक्खा ९गुललावगिया १० मूलफला ११ हरियग 'हागो १३ ॥११॥ होइ रसाल य १४ तहा पाणं १५ पाणीय १६ पाणगं १७ पेव । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिण्डो ॥१२॥ जलथलवहयरमसाइ तिमि जूसो उ जोरयाइजुओ । "मुग्गरसो भक्वाणि य खंडखजयपमोक्वाणि ॥१३॥ गुललावणिया गुडप्पपडीउ गुलहाणियाउ वा भणिया । "मूलफलतिपयं हरिययमिह जीरयाईय ॥१४॥ डाओ वत्थुलगाईण मजिया हिंगुजीरयाइजुया । सा य रसालू जा मजियत्ति मलकवणं चेयं ॥१५॥ यो घयपला महु पलं दहियस्सऽद्वादयं मिरिय वीसा । दस वंडगुलपलाई एस रसाल निवजोगो mm पाणं सुराइयं पाणियं जलं पाणगं पुणा एत्य । दवावापियपमुहं सागा सो तकसिई जं ॥ ॥ १ तुला स्थानाङ्गसूत्रवृत्तिः १.११८ तः ।। २ सागो-इति स्थानाङ्गवृत्ती पाठः ।। ३ मग ता॥ ४ मूल फलनेकरूपयं-सि ॥ ५ 'णि-सि. १६ एस रसाल निवह जोगा-सि ।। प्र. आ.
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy