SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीयः खण्ड: ||५६३॥ संप्रति 'माम्माणपमा' ति अष्टपञ्चाशदधिकद्विशततमं द्वारमाह अदोणमडभारं समुहाइ" समूसिओ उ जो नव उ 1 माम्माणपमाणं तिविहं खलु लक्खणं नेयं ॥१०॥ मानं - जलद्रोणप्रमाणता, उन्मानं - तुलारोपितस्यार्ध मारप्रमाणता, "यश्व स्वमुखानि नचैव समुच्छ्रितः स पुमान् प्रमाणोपेतो भवति । अयमर्थः - पानीयपरिपूर्णायां पुरुषप्रमाणादीपदतिरिक्तायां महत्यां कुण्डिकार्या प्रवेशितो यः पुरुषो जलस्य द्रोणं- सर्वार्धघटिकाघटस्वरूपं निष्कासयति द्रोणेन जलस्योनी जातां पूरयति स पुरुषो मानयुक्तो भवति । तथा सारपुद्गलोपचितत्वात् तुलायामारोपितः समर्धमारं यः पुरुषस्तुलयति स उन्मानयुक्तो भवति । तथा यद्यस्यात्मीयमङ्गुलं तेनात्मनोऽङ्गुलेन द्वादशाङ्गुलानि मुखं प्रमाणयुक्तं भवति । अनेन च मुखप्रमाणेन नव सुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति । प्रत्येकं द्वादशाङ्गलैर्नवभिन खैरष्टोत्तरं शतमगुलानां संपद्यते । ततश्चैतावदुच्छ्रयः पुमान् प्रमाणयुक्तो भवतीति । तदेवं मानोन्मानप्रमाणरूपमेतत् त्रिविधं लक्षणमुत्तमपुरुषाणां खलु निश्चयेन ज्ञेयमिति ॥ १० ॥ २५८ ॥ 1 १०ता भगवतीसूत्रवृत्ती व प. ११३ ॥ २एयं इति स्थानानुवृत्तौ (प.४६२) मगवती सूत्रषत्तौ च प. ११६. ३. यस्य मु । येश्व-सि । जम्बूद्वीप प्रतिष्टत्तिस्तुवनीया [प. २५२] तत्रापि 'या' इति पाठः ॥ ४ द्रोणं स वाघघटिका० सि. । 'पुरुषः सारपुद्गलोपचितो जलस्य द्रोणं त्रिखवर्णिक गणनापेक्षया द्वात्रिंशत्सेर प्रमाणं निष्काशयति' इति जम्बूद्वीप प्र. शान्तिचन्द्रीयवृत्ती २५२ ॥ २५८३ मानो न्मान प्रमाणा गाथा १४१० प्र. आ. ४११ ॥५६३॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy