SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ सारोद्धार सटीके द्वितीयः, गंधर्वनगरं स्निग्धं, सपाकारं सतोरणम् । सौम्या दिशं समाभिस्य, राहस्तद्विजयङ्करम् ।।२।।" इत्यादि ५। भूमिकम्पादिभिर्विकारः शुभाशुभं यद् जायते तद्भौमं निमित्तम् , यथा"शन्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यत्र, राजा राष्ट्रच पीच्यते ॥१" 'इत्यादि। इह-अस्मिन् शास्त्रे व्यञ्जनं-मषादि, लाञ्छनप्रमुखं तु लक्षणं मणितम् , यथा"नाम्यधस्ताद्भवेद्यस्या, लाञ्छनं मशकोऽपि वा । कुमोदकसङ्काशं, सा प्रशम्ता निगद्यते ॥१॥" अष्टाङ्गनिमिर्च गाथा १४.५. ||५६२|| इत्यादि। निशीथग्रन्थे पुनरित्यमुक्तं- 'माणाइगं लक्खणं मसाइमं वंजणं, अहवा जं सरीरेण सह समुप्पन्नं तं लक्षणं पच्छा उप्पनं बंजण" [१३॥१६॥४२९४] मिति ।। तदेवं शुभाशुभसूचकान्वङ्गादीन्यष्टावपि प्रतिपादितानीति । लक्षणानि च पुरुषविभागेनेत्थं निशीथे प्रोक्तानि___ "पागयमणुयाणं बत्तीसं, अट्ठसय बलदेववासुदेवाणं, अट्ठसहस्सं पक्कबट्टितित्थगराणं, जे फुडा इत्थपायाइनु लखिज्जति सिं पमाणं भणियं जे पुण अंतो स्वभावसत्वादयः तेहिं सह बहुतरा भवंती' [१३५६४२:३] स्यादि, ॥६७८९॥२७॥ स्यादि- मास्ति ॥२ मा स्थानानाधिप... BId-पि ॥ ५६२६ 2500MANSHANTA REATIVASHAKTI AMANIAMOSADHANE FARANRAH
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy