________________
सारोदारे सटीक
| २५-द्वा
अष्टाक्षनिमित्तं गाथा १४०५.
द्वितीयः
॥५६॥
प्र.
आ.
इह वंजणं मसाई ७ लछणपमुहं तु लक्षणं भणियं ।
सुहमसहस्यगाई भंगाईयाई अट्ठावि ॥९॥ अङ्ग स्वप्नः स्वर उत्पात आन्तरिक्ष मोमं व्यञ्जनं लक्षणं चेत्येवमष्टप्रकारम्-अष्ठविधमिहशास्त्रे निमित्तं भवति । अतोतानागतवर्तमानानामतीन्द्रियमावानामधिगमे निमित्तं-हेतुर्यद्वस्तु जातं तनिमित्तम्, सूत्रे स्वप्नादिपदेषु प्राकृतत्वानपुसकन्वमिति ॥५॥
साम्प्रतमष्टप्रकारमपि निमित्तं क्रमेण व्याख्यातुमाह-'अंगे' त्यादिगाथाचतुष्कम् , अङ्गम्फुग्णादिमिः-'मरीरावयवस्पन्दप्रमाणादिभिर्यदिह वर्तमानमतीत मनागतं वा शुभं वा-प्रशस्तमशुमं वाअप्रशस्तम् अन्यस्मै कथ्यते, तद्भण्यतेऽङ्गास निमित्तम् , यथा
“दक्षिणपावें स्पन्दनमभिधास्ये तत्फलं खिया चामे।
पृथिवीलामः शिरसि म्थानविवृद्धिललाटे स्यान् ।।१॥"इत्यादि १ । नथा सुस्वप्नदुःस्वप्नाभ्यां यत्कथ्यते शुभाशुमं तत्स्वप्नाख्यं निमित्तम्। यथा
" देवेज्यात्मजबान्धवोत्मवगुरुच्छाम्बुजप्रेक्षणं, प्राकारद्विरदाम्बुदद्रुमगिरिप्रामादसंरोहणम् । अम्भोधेस्तरणं सुरामृतपयोध्नां च पानं तथा, चन्द्राकग्रमनं स्थितं भिवपदे स्वापे प्रशस्तं नृणाम् ॥१॥"
___ इत्यादि २। १ शरीरावयवस्पन्दि सि. ॥२ तुला-स्थानावृत्तिः ५. ४२७ B ॥ ३ देवेष्टात्म० जे.॥
५६०॥
MARUNIA