________________
२५७। अष्टाङ्ग
सारोद्धारे सटीके द्वितीयः
गाथा १४०५
प्र. आ.
सर्व एव सिद्धाः-अपगतसकलकर्मकलंकाः, तथा सर्वेऽपि सूक्ष्मवादर मेदभिन्ना निगोदजीवा-- अनन्तकायिकजण तथा सः पनमामा-प्रत्येकालान्तवनस्पतिजीवाः, काल इति-सर्वेऽतीतानागतवर्त
जीवनातवत मानसमयाः, सर्वे पुद्गलाः-समस्तपुद्गलास्तिकायगताः परमाणवः, तथा सर्व-समस्तमलोकाकाशम् , अयं च सर्वशब्दः प्रत्येकं लिङ्गवचनपरिणामेन सर्वत्र संबन्धनीयः, सच तथैव संबन्धितः । एते-प्रदर्शितस्वरूपाः षडपि राशयोऽनन्तका ज्ञेयाः ।।४।२५६॥ इदानीम् 'अटुंगनिमित्ताणं' ति सप्तपञ्चाशदधिकद्विशततमं द्वारमाह
__ 'अंग १ सुविण २१ सरं ३ उपायं ४ अंतरिक्ख ५ भोमं च ६। घंजण ७ लक्खण मेव य अट्ठपयारं इह निमित्तं ॥५॥ अंगप्फुरणाईहिं सुहासुहं जमिह भन्नइ तमंगं १ ।
तहसुस्सिविणयदुस्सिविणएहिंजं सुमिणयंति तयं २ ॥६॥ इहमणि जं सरविसेसओ तं सरंति विनेयं ३। काहिरपरिसाइ जमि जायइ भन्नइ तमुपायं ४ ॥७॥ गहवेहभूयअहहहासपमुहं जर्मतरिक्खं तं ५ ।
भोमं च भूमिकंपाइएहिं नज्जा वियारेहिं ॥८॥ १ तुला उत्तराध्ययन सू.१५/, मंगविज्जा पृ. १, गा.१॥ २ तहसुसुमिणय दुस्सुमिणपहि-मु. सा.सुसिषिपाय सि.॥