________________
प्रवचन सारोद्धारे सटीके
अनन्त पटकं | गाथा १४०४
रितीयः
प्र. आ.
से' ति तस्य तमस्कायस्य विष्कम्भो-विस्तारो भवति-सङ्ख्यातस्तथा असङ्खयातश्च । तत्र प्रथमे विष्कम्मे आदित आरभ्य ऊर्ध्व सङ्ख्येययोजनानि यावत्सङ्ख्येया योजनसहस्राः प्रमाणतो भवन्ति । परिधौ-परिक्षेपे पुनस्त एव योजनसहस्रा असङ्खयाताः । अधस्तमस्कायस्य सङ्ख्यानयोजनविस्तृतत्वेऽप्यसङ्घयाततमद्वीपपरिक्षेपतो बृहत्तरत्वात्तत्परिक्षेपस्यारुवासयोजनसहनमात्याविरुद्धम् , आन्तरबहिः परिक्षेपविभागस्तु नोक्तः । उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति ।।
तथा 'द्वितीये विष्कम्भे विष्कम्भपरिधियोगाभ्या-विष्कम्भेन परिधिना च प्रत्येकमसङ्ख्याता योजनसहस्रा भवन्ति । नवरं केवलमिदमत्रासयातयोजनसहस्ररूपं प्रमाणं विस्तारे भवति । वलयाकाराचं यदाऽसौ तमस्कायः क्रमेण विस्तरति तदानीमिदं प्रमाणमवसेयमिति भावः । अस्य च तमस्कायस्य महत्त्वमिन्थमागम विदःप्रवेदयन्ति । यथा--यो देवो महर्द्धिको यया गत्या तिसृभिश्चपुटिकाभिरेकविंशति वारान् सकलं जम्बूद्वीप मनुपरिवृश्यागच्छेत स एव देवस्तयैव गत्यापभिरपि मासे सवथातयोजन विस्तारमेव तमस्कायं व्यतिव्रजेत नेतरमिति, यदा च कश्चिदेवः परदेव्यासेवाहेबाकपररत्नापहारादिभिरपराधमाधत्ते तदा बलवदेवमयात् प्रपलाय्य देवानामपि भूरिभयाविर्भावकत्वेन गमनविघातहेतौ तस्मिस्तमस्काये निलीयत इति ।।२।।३।। ।।२५।।
सम्प्रति 'अणंतछक्क' ति षट्पञ्चाशदधिकद्विशततमं द्वारमाह---- _ सिद्धा१निगोयजीवा २ वणस्सई ३ काल ४ पोग्ग ला ५ चेव । . सधमलोगागासं ६ छप्पेएऽणतया नेया ॥४॥ द्विविध सि. ॥ २ केवलमिदमस सि. तुला-नव्यचतुर्थकर्मप्रन्थे ५५ गाथा ।।
- जन