________________
प्रवचनसारोद्धारे सटीके द्वितीयः खण्ड:
२५५द्वा तमस्कार स्वरूपं गाथा
प्र. आ.
प्रमाणानगुलेन पुनर्नगपृथ्वीविमानादीनि मिमीध्व । तत्र नगा-मेर्वाद्याः, पृथिव्यो-धर्माद्याः, विमानानिसौधर्मावतंसकादीनि, आदिशब्दावन नरकावासद्वीपसमुद्राद्यपि प्रमाणाङ्गुलेन मिमीष्वेति ॥१७॥ २५४॥ इदानीं 'तमकायसरूवं' ति पञ्चपश्चाशदधिकद्विशतमं द्वारमाह---
'जंजूदीचाउ असंखेज्जइमा अरुणवरसमुद्दाभो । बायालीससहस्से जगईड जलं विलंघे ॥६८|| समसेणीए सतरस एकवोसाई जोयणसयाई । उल्लसिओ तमरूवो वलयागारो 'अउक्काओ || 'तिरियं पवित्थरमाणो आवरयंतो सुरालयचउक्कं । "पंचमकप्पे रिट्ठमि पत्थडे चरदिसिं पिलिओ ॥१४.०॥ हेट्ठा मल्लयमूल हिद्विभो 'उपरि बंभलोयं जा । कुक्कुडपंजरगागारसंठिओ सो तमकाओ ॥१४०१॥ दुविहो से विकरखं भो संग्वेज्जो अस्थि तह असंखेज्जो । 'पदमंमि उ विकखंभो संखेज्जा जोयणसहस्सा |२|| परिहीए ते असंखा बोए विखंभपरिहिजोएहिं ।
हुति असंखसहरसा नवरमिमं होई विस्थारो ॥३॥ तुलनीयं भगवतीसूत्रम ६।५. सू. २४१॥ २ अपुकायो–ता. । भवुक्कायो-सि. ३ तिरिय पवित्थर मु.। तिरिवं वित्यर० मि ॥४पंचमकप्पेहि-सि.१५ उरि-सि.६ पढममिबि-मु. । पढमंमि य-सि.॥
-
| १६५६
SATH