SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके २५४ द्वारे अड्गुलस्वरूप गाथा द्वितीयः खण्ड: ॥५५४॥ शतमान विष्कम्भतस्त्वर्धागुलप्रमाणा, ततश्चैतस्या दैर्ध्यच्छतदयं गृहीत्वा विक्रम्मोऽछगुलप्रमाण: "संपाद्यते। तथा च सगुलशतापदीर्घा मगुलविकम्मा इयमपि सिद्धा । ततस्तिसृणामप्येतासामुपर्यु परि व्यवस्थापने उत्सेधाङ्गुलेनागुलसहस्रदीर्घा अगुलविष्कम्मा प्रमाणागुलस्य सचिः सिद्धा भवति । तत इमा सूचिमधिकृत्य उन्सेपाङ्गुलात्प्रमाणाड्गुलं सहस्त्रगुणदीर्घमुक्तम् । वस्तुतस्तु चतु:शतगुणदीर्घमेव । 'अत एव पृथ्वीपर्वतद्वीपपयोराशिविमानादिमानान्यनेनैव चतुःशतगुणेनार्धतृतीयाहाललक्षणस्वविष्कम्भान्वितेनानीयन्ते न तु सहस्रगुणया अगुलविष्कम्भया सूच्या इति तावद् घृडसम्प्रदायादवगतम् । तचं तु केवलिनो विदन्तीति । तथा तदेवोत्सेधागुलं द्विगुणं सद् वीरस्य भगवतोऽपश्चिमतीर्थकत एकमात्माङगुलं भणितं पूर्षाचायः, वधमानस्वामी हि भगवान् आदेशान्तरादात्माङ्गुलेन चतुरशीतिरङ्गुलानि, उत्सेधागुलतस्तु सप्तहस्तमानत्वादष्टपष्टयधिकं शतम् । तथा चानुयोगद्वारचूर्णि:-- "वीरो आएसंतरओ आयंगुलेण चुलसीइअंगुलमुव्विद्धो उत्सेहंगुलओ सयमद्वसटठं हवइ" [ ] इति । सतो हे उत्सेधाङ्गुले वीरस्यैकमात्मामुलं भवति । अत्र च मतान्तराण्यधिकृत्य बहु वक्तव्यं सच नोच्यते प्रन्यगौरवमयात् । इदं च विविधमप्यङ्गुलं पुनःप्रत्येक त्रिधा भवति, तद्यथा-पूच्यङ्गुलम् , प्रतरागुलम्, घनामुलं च, तत्र देणाडगुलायता पाहल्यतस्त्वेकप्रादेशिकी ममाप्रदेशश्रेणिः सूच्यङ्गुलमुच्यते । एतच्च संपते-मि. वि.॥र मारपशनार्थ इष्टव्यः लोकप्रकामा १।४३.४४ ॥ प्र. प्रा. ४०८ ॥५५॥ RAahe MINSARAI MERESTMANO RAN MMISNE 02/ दो MERO SOM
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy