________________
प्रवचनसारोद्धारे सटीके
२५४ द्वारे अड्गुलस्वरूप गाथा
द्वितीयः खण्ड:
॥५५४॥
शतमान विष्कम्भतस्त्वर्धागुलप्रमाणा, ततश्चैतस्या दैर्ध्यच्छतदयं गृहीत्वा विक्रम्मोऽछगुलप्रमाण: "संपाद्यते। तथा च सगुलशतापदीर्घा मगुलविकम्मा इयमपि सिद्धा । ततस्तिसृणामप्येतासामुपर्यु परि व्यवस्थापने उत्सेधाङ्गुलेनागुलसहस्रदीर्घा अगुलविष्कम्मा प्रमाणागुलस्य सचिः सिद्धा भवति । तत इमा सूचिमधिकृत्य उन्सेपाङ्गुलात्प्रमाणाड्गुलं सहस्त्रगुणदीर्घमुक्तम् । वस्तुतस्तु चतु:शतगुणदीर्घमेव । 'अत एव पृथ्वीपर्वतद्वीपपयोराशिविमानादिमानान्यनेनैव चतुःशतगुणेनार्धतृतीयाहाललक्षणस्वविष्कम्भान्वितेनानीयन्ते न तु सहस्रगुणया अगुलविष्कम्भया सूच्या इति तावद् घृडसम्प्रदायादवगतम् । तचं तु केवलिनो विदन्तीति ।
तथा तदेवोत्सेधागुलं द्विगुणं सद् वीरस्य भगवतोऽपश्चिमतीर्थकत एकमात्माङगुलं भणितं पूर्षाचायः, वधमानस्वामी हि भगवान् आदेशान्तरादात्माङ्गुलेन चतुरशीतिरङ्गुलानि, उत्सेधागुलतस्तु सप्तहस्तमानत्वादष्टपष्टयधिकं शतम् । तथा चानुयोगद्वारचूर्णि:--
"वीरो आएसंतरओ आयंगुलेण चुलसीइअंगुलमुव्विद्धो उत्सेहंगुलओ सयमद्वसटठं हवइ" [ ] इति ।
सतो हे उत्सेधाङ्गुले वीरस्यैकमात्मामुलं भवति । अत्र च मतान्तराण्यधिकृत्य बहु वक्तव्यं सच नोच्यते प्रन्यगौरवमयात् ।
इदं च विविधमप्यङ्गुलं पुनःप्रत्येक त्रिधा भवति, तद्यथा-पूच्यङ्गुलम् , प्रतरागुलम्, घनामुलं च, तत्र देणाडगुलायता पाहल्यतस्त्वेकप्रादेशिकी ममाप्रदेशश्रेणिः सूच्यङ्गुलमुच्यते । एतच्च संपते-मि. वि.॥र मारपशनार्थ इष्टव्यः लोकप्रकामा १।४३.४४ ॥
प्र. प्रा. ४०८
॥५५॥
RAahe
MINSARAI
MERESTMANO
RAN
MMISNE
02/
दो
MERO
SOM