SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे २५४द्वा अगुल. स्वरूपं गाथा सटीक द्वितीयः .. ॥५५१॥ वालाग्रमिति सामान्येनैकमेव सूत्रे निर्दिष्टमिति । 'अष्टभिर्भरतैरवतमनुष्यवालारेका प्रतीतस्वरूपैव लिझा जायते । ताभिरष्टाभिरेका यूका, ताभिरप्यष्टाभिर्यवशब्दचितमेकं यवमध्यम् , अष्टभिर्यवमध्यरेकमुन्सेधाङ्गुलं निष्पद्यत इति । तक मत्रानुक्तमप्यपयोगित्वादुच्यते-एतानि पडङ्गुलान्य गुलपटक विस्तीर्णः पादस्य मध्यतलप्रदेशः पादेकदेशत्वात्पादो भवति, द्वौ च युग्मीकुतावेतो पादौ द्वादशाङ्गुलप्रमाणा वितस्तिः, द्वे वितस्ती हस्तः, चत्वारो हस्ता धनुः, द्वौ धनुः, द्वौ धनुःसहस्रौ गव्युतम् , चत्वारि गव्यतानि योजनमिति । उक्तं च"अटेव य जवमज्झाणि अंगुलं छच अंगुला पाओ। पाया य दो मिहत्थी दो य विद्वत्थी भवे हत्थो ॥१॥ उहत्थं पुण धणहं दुनि सहम्साई गाउयं तेति । चत्वारि गाउया पुण नोयणमेगं मुणेयवं" ||२|| ||९१॥ अर्थकस्मिन्नुत्सेधागुले कियन्तः परमाणवो भवन्तीत्येतदाशङ्कयाह-वीसे' त्यादि, विंशतिलक्षाः परमानना समनवतिसहस्राणि शतं चेक द्विपश्चाशदधिकम् एकस्मिन्नुत्सेधाङ्गुले एतावन्तः परमाणवो भवन्ति । इयं च संख्या परमाण तसरेण इत्यादिगाथायां साक्षादेशातानेव परमाणुविशेषानाश्रित्य द्रष्टच्या, उपलक्षणव्याख्यानलब्धोच्छ्लक्षणश्लक्षिणकादित्रयापेक्षया पुनरतिभूयसी परमाणुसंख्या संपद्यत इति ॥९२|| ___ अथोत्सेधाङ्गुलोपसंहारपूर्वमात्माङ्गुलं संबन्धयना---'परमाणु' इत्यादि, परमाण्वादिक्रमेण भणितं प्रथममुत्सेधाङ्गुलम् , उत्सेधो-देवादिशरीराणामुञ्चत्वं तमिर्णयकत कत्वेन तद्विषयमङ्गुलमुत्सेधा१ज्योतिष्करण्डक वृत्तौ तु-'भष्टौ पूर्वविदेहापरवि देहमनुष्यषालामाण्येका लिक्षा' इति दृश्यते । अनुयोगद्वारवृत्तिः जम्बूद्विपप्रज्ञानिवृत्तिश्च (प.१४) द्रष्टव्या ।। २ कामि-मि.वि. ॥ ३ च-सि.वि. नास्ति ॥ ४ संबंधमाह-वि.वि. निर्णयक स्वेन-सि. वि. . प्र.आ. - a aton iminiti
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy