________________
||५५०||
लक्षिणका उच्छ्लक्ष्णलहिणका । अधारिइलहगाह विवामिरेका माणिका । प्राक्तनप्रमाणाप्रवचन
।२५४द्वारे सारोद्वारे
पेक्षयाऽष्टगुणत्वाद , 'ऊर्ध्वरेण्यपेशया चाष्टमभागवर्तित्वात् । अष्टाभिः श्लक्ष्णश्लविणकामिरेक ऊर्ध्वरेणुः, जालप्रमाऽभिव्यङ्ग्यः स्वतः परतो वा ऊर्ध्वाधस्तिर्यचलनधर्मा रेणुरूर्ध्वरेणुः । अष्टभिरूध्वरेणु
अगुलसटीके
स्वरूप मिरेकखसरेणुः, प्रस्यति-पूर्वादिवातप्रेरितो गच्छति यो रेणुः स प्रसरेणुः । अष्टभित्रसरेणुभिरेको रथरेणुः, द्वितीयः
गाथा 'भ्रमद्रथचक्रोत्खातो रेण स्थरेणुः । पूर्वः पौरस्त्यादिवातेषु चलति, अयं तु तत्सद्भावेऽपि रथचक्रायुरखननमन्तरेण न चलतीत्यस्मात्पूर्वोऽल्पप्रमाणः ।
इह च बहुषु सूत्रादर्शषु ‘परमाणु रहरेणू तसरेणु' इत्यादिरैव पाठो दृश्यते, स चासङ्गत एव लक्ष्यते । रथरेणुमाश्रित्य प्रसरेणोरष्टगुणत्वानुपपत्तेः, उक्तन्यायेन विपर्ययस्यैव घटनादिति । यदपि
संग्रहण्यां 'परमाण रहरेण तसरेण [ ] इत्यादिरेव पाठो दृष्ट इत्युच्यते तत्रापि समानः पन्थाः । तस्यापि घटमानकत्वस्य चिन्त्यत्वादागमेन सह विरोधायुक्त्यसंगतत्वाच्चेति । __अष्टभी रथरेणुभिर्देवकुरुत्तरकुरुमनुष्याणां 'संबंधि एकं वालाग्रं भवति । तैरष्टमिह रिवरम्यक्मनुष्यवालाग्रं भवति, 'तैरष्टभिहमवतहरण्यवतमनुष्यवालाग्रम् , तैरष्टभिः पूर्वविदेहापरविदेहमनुष्यवालाग्रम् ,
"तैरप्यष्टभिर्भरतैरवतमनुष्यवालाग्रम् । इह चैवं वालाग्राणां भेदे सत्यपि वालाग्रजातिसामान्यविवक्षया १ रेणुत्वापेक्षया-मि.वि. ॥ रे तुला जीवसमासवृत्तिः गा, १८, .५८ ॥ ३ संपहिण्या-मुः। बृहत्संप्राण्या (चन्द्र.) गा. २.५ इटख्या ।। ४ पपा-सि. ॥ ५ अधिकं बालान-सि.वि.॥ तैस्टमिहमवरण्य० मु. । ज्योतिकरण्टीकायाम् | ॥५०॥ (४) बोकारो [॥२इम्यम् ॥ • तैरा० मु.॥
SONGS
RAMA
A
TimrailesheelRASHTRA