________________
प्रवचनसारोद्धारे। सटीके
२५४द्वारे अगुलस्वरूप गाथा १३८९
द्वितीय खाः
सैद्धान्तिकतया प्रसिद्धा यद्वा ज्ञानप्रसिद्धाः केवलिनः, न तु मुक्तिप्राप्ताः, तेषां शरीराद्यभावेन वचनस्यासंभवात् , बदन्ति-ब्रुवते प्रमाणानाम्-अङ्गुलहस्तादीनामादि' - मूलम् , किलशब्देन चेदं मुख्यते-लक्षणमेवेदं परमाणोः, न पुनस्तं छेत्तु भेत्तु वा कोऽप्यारमते । अतिश्लक्ष्णत्वेन छेदनभेदनाविषयत्वात्प्रयोजनामावाच्चेति । अयं चेह व्यवहारनयमतेनैव परमाणत्वेनोच्यते, यावताऽनन्ताणकस्कन्ध एवासौ । केवलं
भूक्ष्मपरिमाणापन्नत्वेन चक्षुर्ग्रहणच्छेदन भेदनाद्यविषयत्वादसुमपि व्यवहारनयः परमाणु मन्यत इतीह परमाणन्वेनोपन्यस्त इति ॥९॥
उक्तं परमाणुस्वरूपम् , इदानीं तदुपरिवर्तिनः शेषानुत्सेधाङ्गुलनिष्पत्तिकारण भृतानन्यानपि परिमाणविशेषानाह-'परमाणू' इत्यादि. इह परमाणोरनन्तरम् उपलक्षणस्य व्याख्यानादुच्छलक्षणलक्षिणकादीनि त्रीणि पदानि गाथायामनुक्तान्यपि द्रष्टव्यानि । अनुयोगद्वारादिषु तथैवाभिधानाधुक्तिसंगतत्वाच्च । ततश्चानन्तः परमाणुभिरेकस्या उच्छलक्षणश्लक्षिणकाया आगमेऽभिधानात्परमाण वर्जयित्वा सर्वेऽप्येते उच्छ्लक्ष्णश्लक्षिणका-श्लक्ष्णश्लक्ष्णिकोर्ध्वरेणु-त्रसरेणु-रथरेण्यादयो यवपर्यन्ताः परिमाणविशेषा यथोत्तरमष्टगुणाः क्रमेण कर्तव्याः । तत उत्सेधाङ्गुलं निष्पद्यते ।।
"इयमत्र भावना-पूर्वोक्तव्यावहारिकपरमाणवोऽनन्ता मिलिताः सन्त एका उच्छलक्षणश्वक्षिणका भवति । अतिशयेन लक्षणालणलक्ष्णा सैव लक्षणलक्षिणका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्षण
१०दि-सि. वि. ॥२ सूक्ष्मपरिणामापसत्वेन-मु.॥३ भूतान परि० सि.वि.॥४०त-सि.वि.॥ ५ तुला-जम्बूद्विपप्राप्तियत्तिः (प्र. २१५ प. ६४), क्योतिष्करवृत्तिः प.४३ सः। जीवसमासवृत्तिद्रष्टव्या ।।
प्र.
आ.