SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ । प्रवचनसारोद्धारे सटीके द्वितीय खण्ड: ॥५४८॥ 'जे जमि जुगे पुरिसा अट्ठसयंगुलसमृसिया हुति । तेसिं जं नियमंगुलमायंगुलमेत्य तं होई ॥९॥ [ तुला जीवसमासे गा. १०३] २५४ द्वारे अङ्गुल'जे पुण एयपमाणा ऊणा अहिगाव तेसिमेयं तु ।। स्वरूपं आयंगुलं न भन्नइ किंतु तदाभासमेवत्ति ॥९॥ [अंगुलसत्तरी गा. ४-५] गाथा उस्सेहंगलमेगं हवइ पमाणंगुलं सहस्सगुणं । उस्सेहंगुलदुगणं वीरस्सायंगुल भणियं ॥१६॥ [विशेषणवती गा. १] १३८१आयगलेण वत्थु उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाद मिणप्ट पपाणंगुलेगां तु ॥९॥ प्र. आ. 'अगि-रगीत्यादिदण्डके अगिर्गत्यर्थो धातुः । गत्यर्थाश्च ज्ञानार्था अपि भवन्त्यतोऽग्यन्ते-प्रमाणतो ज्ञायन्ते पदार्था अनेनेत्यङ्गुलं-मानविशेषः । तच्च त्रिविधम् , तद्यथा-आद्यमुत्सेधाङ्गुलम् , द्वितीयमास्मागुलम् , तृतीयं च प्रमाणागुलनामकम् , इत्येतानि त्रीण्यङ्गुलानि समये-सिद्धान्ते तत्तद्वस्तुमानविषयतया व्यापार्यन्ते । 'तानि च वस्तूनि यथायथमेभिर्मीयन्ते इत्यर्थः ॥८९॥ नवमीषामगुलानां मध्ये उत्सेधामुलं तावत् किंप्रमाणं भवतीत्याशक्य तत्प्रमाणनिष्पत्तिक्रमनिरूपणार्थमाह-'सत्येणे' त्यादि, शस्त्रेण-खड्गादिना सुतीक्ष्णेनापि छेत्तु -द्विधाक भेत्त' वा-खंडशो M५४८॥ विदारयितु सच्छिद्रं या कतु यं पुद्गलविशेष न शक्ताः पुमांसस्तं परमाणु घटायपेक्षयाऽतिसूक्ष्म सिद्धाः१ज-सि. वि.॥२ ज-सि.॥ ३ य-सि.वि. ॥ ४ पमाणांगुलं-सि.वि. ॥५धातुपाठे १०८३॥ ६त्वानि तानि प-सि. वि. ।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy