SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ प्रवचन- सारोद्धारे सटीके २५४ द्वा अगुल स्वरू द्वितीयः खण्ड: गाथा १३८९ मध्ये द्वौ वारो किश्चिन्यूने द्वे गव्यूते उदकमतिरेकेण परिवर्धने पातालकलशगतवायूषशान्तौ च हीयने ८८॥२५३|| इदानीम् 'उस्सेहंगुलआयंगुलपमाणगुलयमाणं' ति चतुःपञ्चाशदधिकद्विशततमं द्वारमाह उस्सेहंगुल १ मायंगुलं च २ तइयं पमाणनामं च ३ । इय तिन्नि अंगुलाई पावारिज्जंति समयंमि ॥८९॥ [अंगुलस० २] सत्येण सुतिखेणवि छेत्तु भेत्तुच जं किर न सका । ., त परमाणु' सिडा वयंति आइ पमाणाणं ॥९॥ [जम्बूद्वीपप्रज्ञप्ति सूत्रे २०१६ अनुयोगद्वा. म ३४३।१००] 'परमाणू तसरेण रहरेणू अग्गयं च वालस्स । लिक्वा या य जवो अद्वगुणविवड्डिया कमसी ॥२१॥ [अनुयोगद्वारसूत्रे स. ३३६, ज्योतिष्करण्ड के गा. ७३-७४, जीवसमासे गा. ९८] वीसपरमाणुलक्खा सत्तानउई भवे सहस्साई । सयमेग यावन्नं : एगंमि उ अंगुले हुति ॥१२॥ परमाण इच्चाइक्कमेण उस्सेहअंगुल. भणिय । ज पुण आयंगुलमेरिसेण तं भासिय विहिणा ॥१३॥ १ परमाणु रहरेणू तसरेणू - ता. सि.पि. ॥ २ वीसंप० मु.॥ प्र. आ.
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy