________________
प्रवचन- सारोद्धारे सटीके
२५४ द्वा अगुल
स्वरू
द्वितीयः खण्ड:
गाथा १३८९
मध्ये द्वौ वारो किश्चिन्यूने द्वे गव्यूते उदकमतिरेकेण परिवर्धने पातालकलशगतवायूषशान्तौ च हीयने ८८॥२५३|| इदानीम् 'उस्सेहंगुलआयंगुलपमाणगुलयमाणं' ति चतुःपञ्चाशदधिकद्विशततमं द्वारमाह
उस्सेहंगुल १ मायंगुलं च २ तइयं पमाणनामं च ३ । इय तिन्नि अंगुलाई पावारिज्जंति समयंमि ॥८९॥ [अंगुलस० २]
सत्येण सुतिखेणवि छेत्तु भेत्तुच जं किर न सका । ., त परमाणु' सिडा वयंति आइ पमाणाणं ॥९॥
[जम्बूद्वीपप्रज्ञप्ति सूत्रे २०१६ अनुयोगद्वा. म ३४३।१००] 'परमाणू तसरेण रहरेणू अग्गयं च वालस्स । लिक्वा या य जवो अद्वगुणविवड्डिया कमसी ॥२१॥
[अनुयोगद्वारसूत्रे स. ३३६, ज्योतिष्करण्ड के गा. ७३-७४, जीवसमासे गा. ९८] वीसपरमाणुलक्खा सत्तानउई भवे सहस्साई । सयमेग यावन्नं : एगंमि उ अंगुले हुति ॥१२॥ परमाण इच्चाइक्कमेण उस्सेहअंगुल. भणिय ।
ज पुण आयंगुलमेरिसेण तं भासिय विहिणा ॥१३॥ १ परमाणु रहरेणू तसरेणू - ता. सि.पि. ॥ २ वीसंप० मु.॥
प्र.
आ.