________________
लवणसमुद्रे योजनलमद्वयविष्कम्भे मध्यमेषु दशसु योजनसहस्र नगरप्राकार इच जलमूवं गतम् , प्रवचन
१२५३द्वारे मागेद्वारे तस्पोत्सेषवृद्धिः शिखेर शिखा, ततो लवणस्य शिखा लवणशिखा, सा दशयोजनानां सहस्राणि चक्रवालतो
लवणसटीके | रुन्द्राय यसमनिस्सी । भूतलममनलपट्टावं घोडशयोजनमहस्राण्युच्चा एकं तु सहस्रमधोऽवगाहा।।
शिखामानं इयमत्र भावना-लवणसमुद्रे जम्बूद्वीपाद्धातकीखण्डद्वीपाच्च प्रत्येकं पञ्चनवतिपश्चनवतियोजन सहद्वितीयः
| गाथा स्राणि गोतीर्थम् , गोतीर्थ नाम तडागादिचिव प्रवेशमार्गरूपो नीचो नीचतरो भूप्रदेशः, गोतीर्थमिति व्यु
१३८८ त्पत्तेः । मध्यभागावगाहस्तु दशयोजनसहस्रप्रमाणविस्तारः । गोतीर्थ व जम्बूद्वीपवेदिकान्नसमीपे धातकी॥५४६॥ खण्डवेदिकान्तसमीपे चागुलासङ्ख्येयभागः । ततः परं समतलाद् भृभागादारभ्य क्रमेण प्रदेशहान्या
प्र.आ. तावनीवत्वं नीचतरत्वं परिमावनीयं यावत्पश्चनवनियोजनसहस्राणि, पञ्चनपतियोजनसहस्रपर्यन्ते च समतलं भूभागमपेक्ष्य उण्डत्वं योजनसहस्रमेकम् ।
तथा जम्बूद्वीपवेदिकातो' धातकीखण्डद्वीपवेदिकातश्च समतले भूभागे प्रथमतो जलवृद्धिग्गुलसङ्ख्येय भागः, ततः समतलभूभागमेवाधिकृत्य प्रदेशया जलराशिः क्रमेण परिवर्धमानः परिवर्धमानः तावत्परिमावनीय यावदुमयतोऽपि पञ्चनवतियोजनमहस्राणि । पश्चनवतियोजनमहम्रपर्यन्ते चोभयतोऽपि समभूमागमपेक्ष्य जलवृद्धिः सप्त योजनशतानि । किमुक्तं भवति ?-तत्र प्रदेशे समभूभागमपेक्ष्यावगाहो योजनमहस्रम् , तदुपरि जलवृद्धिः सप्त योजनशतानीति । ततः परं मध्ये भूगागे दशयोजनसहस्रविस्तारेऽवगाहो योजनसहस्रम् जलदिपोश योजनसहस्राणि । पातालकलशगतवापुझोभे च तेषामुपरि अहोरात्र
ARTHere