________________
प्रवचनसारोद्धारे सटीके
द्वितीय
1५४५॥
इदानी 'पुव्वंगपरिमाणं' ति एकपश्चाशदधिकद्विशततमं द्वारमाह
वरिसाणं लकवेहिं चुलसीसंस्वेहिं होइ पुव्वंग ।
एवं चिय एयगुणं जायइ पुव्वं तयं तु इमं ॥८६॥ वर्षाणां लश्चतुरशीतिसङ्ख्यैर्भवति पूर्वाङ्ग-पूर्वाख्यस्य मङ्खयाविशेषस्य कारणम् , अनेनेवैतद्गुणेन | पूर्वाद्धतस्य जायमानत्वात् । तथा चाह-'एयं चिय' इत्यादि, एतदेव-पूर्वाङ्ग' चतुरशीतिवर्पलक्षलक्षणम् , एत- । पूर्वलवणद्गुणं चतुरशीतिलगुणितं सञ्जायते पूर्वम् , तत्पुनरिदम्-अनन्तरद्वारे वक्ष्यमाणस्वरूपमिति ॥८६॥२५१।। | शिखा
मानानि साम्प्रतं 'माणं पुवस्स' त्ति द्विपञ्चाशदधिकद्विशततमं द्वारमाह'पुव्वस्स उ परिमाणं सयरिं खलु वासकोडिलकरवाओ ।
गाथा छप्पन्नं च सहस्सा बोद्धव्या वासकोखीणं ॥१॥ ८॥
[तुला-जीवसमासे गा. ११३, ज्यातिष्करण्डके गा. ६२] पूर्वाभिधानस्य सङ्ख्याविशेषस्य परिमाणं वर्षकोटिनां सप्ततिः कोटिर्लक्षाः पट्पञ्चाशत् सहस्राणि, ७०५६००००००००..|| ८७॥ २५२॥ इदानीं 'लवणसिहमाणं' ति त्रिपश्चाशदधिकद्विशततमं द्वारमाह--
दसजोयण सहस्सा लवणसिहा धक्कवालओ सदा ।
सोलससहस्स उच्चा सहस्समेगं तु ओगाढा ॥२॥ ८॥ [बृहरक्षेत्रसमासे गा. ४१५] ॥५४५॥ १ गाथेयं बृहत्संग्रहण्या (चन्द्र.) २६२ ।। २ दसमोयणाण सह सा-मु. ! तुला स्थानावृत्तिः प. २२८ BH
प्र.
आ.