SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः ॥५४३॥ 'मस्तुलुकवस्तु । अन्ये त्वाः-मेदपिपिसादि मस्तुलुङ्गम् , तस्यापि प्रस्थं यथोक्तरूपं वदन्ति ॥८॥ ___ अशुचिरूपो योऽसौ मलस्तस्य प्रस्थषट्कं भवति । पित्तश्लेष्मणोः प्रत्येकं यथानिर्दिष्टस्वरूपः कुलचो भवति । शुक्रस्त्वर्धकुलवः । एतच्चाढकप्रस्थादिकं मानं बालकुमारतरुणादीनां 'दो असइओ पसई [ ] सम्यक्त्व त्यादिक्रमेणात्मीयात्मीयहस्तेनानेतव्यम् , उक्तमानाच्च शुक्रशोणितादेयंत्र हीनाधिक्यं भवति तत्र वातादि- दीनां दृक्षितत्वेनेति ज्ञेयम् ॥८१॥ लाभान्त अथ 'स्रोतानि शरीरे यावन्ति भवन्ति तावत्युपदश्योपसंहरति- एक्कारसे'त्यादि द्वौ कौँ दे | गाथा चक्षणी द्वे घ्राणे मुखं स्तनौ पायुरुपस्थश्चेत्येवमेकादश 'स्रोतानि स्त्रियो भवन्ति । स्तनवर्जाणि शेषाणि नव |१३८४ पुरुषस्य । एतच्च मनुजगतिमाश्रित्य प्रोक्तम् । तियग्गतौ तु अजादीनां द्विस्तनीनामेकादश 'स्रोतानि गवा. दीनां चतुःस्तनीनां त्रयोदशः सूकर्यादीनामष्टस्तनीनां सप्तदश । निर्व्यापाते एवम् , व्याघाते पुनरेकस्तन्या प्र. आ. अजाया दश, त्रिस्तन्याश्च गोदशेति । इत्येवमस्थ्यादिसंघातरूपे शरीरे किं नाम स्वरूपतः शुचित्वम् १ ४०४ न किश्चिदित्यर्थः ॥८॥२४॥ इदानीं 'सम्मत्ताईणुत्तमगुणाण लाहंतरंतु उक्कोसं' इत्येकोनपश्चाशदधिकद्विशततमं द्वारमाह सम्मत्तंमि य लडे पलियपहुसेण सावओ होइ । चरणोषसमस्खयाणं सायरसंखंतरा दुति ।। ८४ ।। यावत्या कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पल्योपमपृथक्त्वलक्षणे स्थितिखण्डे अपिते श्रावको ॥५४३। १ मस्तुलक सि. वि. ॥ २ मस्तुळग. सि. वि. ॥ ३-४-५ मोत्राणि-मु.॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy