________________
सारोद्धारे सटीके
२४८ द्वारे शुक्रादीनां प्रमाणं गाथा
द्वितीयः
...
प्राणिनां प्रस्तते । एतासांच विधातेऽशासि पाण्डुरोगो' वेगनिरोधश्च भवति । तथा अपरासा तिर्यग्गामिनीनां शिराणां षष्टयधिक शतं भवति । ताः पुनर्चाहुगलकारिण्यः । उपपाते प सति कुक्षिउदरवेदनाः कुर्वन्ति । तथाऽन्याः पञ्चविंशतिः शिराः श्लेष्मधारिण्यो भवन्ति । तथा पित्तधारिण्योऽपि पाविंशतिः शिराः, दश च शिराः शुक्राख्यसप्तमधातुधारिण्यः । इत्येवं नाभिप्रभवाणि सप्तशिराशतानि पुरुषस्य शरीरे भवन्ति ।। ७२-७८ ॥ ___ अथ स्त्रीनपुसकयोः क्रियन्त्य एता भवन्तीत्याशझ्याह-'तीसूणाई" इत्यादिगाथाचतुष्कम् , त्रिंशता न्यूनानि स्त्रीण! सप्त शिराशतानि भवन्ति । विशत्या च हिनानि सप्त शतानि शिराणा भवन्ति षण्डस्य-नसकस्य । तथा स्नायूनाम्-अस्थिवन्धनशिराणां शतानि नव 'नव च धमन्यो रसवहा-नाडयो देहे ॥७९||
तथा सबस्मिन्नपि देहे नवनवतिलेशा रोमकूपाणां भवन्ति । रोम्णा तनूरुहाणां कृपा इव कूपा रोमकूषा रोमरन्ध्राणीत्यर्थः । एतश्च संख्यानं श्मश्रुकेशविनाऽबसेयम् । तैस्तु सह सार्धास्तिनः कोटयोः रोमकूपानां जायन्ते । तत्र श्मश्रुणि-कूर्चकचाः, केशान्तु-शिरोरुहा इति ।।८०॥ शरीरे सर्वदेव मूत्रस्य शोणितस्य च प्रत्येकमवस्थितमाढकं मगधदेशप्रसिद्धमानविशेषरूपं भणन्ति । उक्तं च____ दो असईओ पसई, दो पमइओ सेइया, चत्तारि सेइयाउ कुलओ, चत्तारि कुडवा पत्थो, चत्तारि पत्था आढयं, चत्तारि आढया दोणो" [ ] इत्यादि।
धान्यभृतोऽवाङ्मुखीकृतो हस्तोऽसतीत्युच्यते । वसायास्त्वर्धाढकं 'भणन्ति । 'मस्तकभेज्जको १०गा-सि. वि. ॥ २ नर-मु. नास्ति ॥ ३ मणित-सि. ॥ ४ मस्तक भेजको-सि.बि.।
प्र.आ.
mammi
॥५४२॥
HTHERS RMERNAMOSANTOS MEANILICHARSAGAR
h
t
.....