________________
प्रवचन
सारोद्धारे
सटिके
द्वितीयः
खण्ड:
॥५४१॥
मुखाभ्यन्तर्वर्तिमांसखण्डरूपा दैर्येणात्मागुलतः 'सप्ताङ्गुलप्रमाणा भवति । तौल्ये तु मगधदेशप्रसिद्धेन पलेन चत्वारि पलानि भवन्ति । अचिमसिगोलको तु द्वे पले । शिरस्तु अस्थिखण्डरूपेश्वतुर्भिः कपालैनिष्पद्यन्ते इति || ६८ ६९ ॥
' तथा 'अ' त्यादि, हृदयान्तर्वर्तिमासखण्ड सार्वपलत्रयं भवति । द्वात्रिंशच्च मुखे दन्ता-अस्थिखण्डरुपाः प्रायः प्राप्यन्ते । कालेयजं तु वक्षोऽन्तगू ढमांसविशेषरूपं पञ्चविंशतिपलान्यागमे निर्दिष्टम् ॥ ७० ॥ * तथा- 'अंताई' इत्यादि, इह शरीरे द्वे अत्रे भवतः, प्रत्येकं पञ्च पञ्चवामप्रमाणे तथा संघयःअगुलाव स्थिखण्ड मेलापकस्थानानि तेषां षष्ट्यधिकं शतं भवन्ति । मर्माणि 'सङ्घाणिकाविरकादीनि, ते तु सप्ताधिकं शतं भवति ॥ ७१ ॥
,
अथ पुरुषशरीरे शिरासङ्ख्यामाह - 'सकििसय 'मित्यादिगाथासप्तकम् इह पुरुषस्य शरीरे नाभिप्रभवाणि शिराणां - स्नसान सप्त शतानि भवन्ति । तत्र पष्ट्यधिकं शतं शिराणां नाभेः शिरसि गच्छति । तारसरणीनामधेयाः, रसो हियते विकीर्यते यकाभिरितिकृत्वा, यासां चानुग्रहविघातयोः सतोर्यथासख्यं "श्रोत्रचक्षुघ्राणजिह्वानामनुग्रहो विघातश्च भवति । तथा अन्यासामध्यत्रोगामिनीनां पादतलमुपगतानामनुपघाते जालकारिणीनां स्नान पर्याधिकं शतं भवति उपघाते तु ता एव "शिरोवेदनाऽन्धत्वादीनि कुर्वन्ति । तथाऽपरास गुदप्रविष्टानां शिराणां पष्टयधिकं शतं भवति, यासां बलेन वायुमूत्रं पुरीषं च १ सप्तागुलानि भवन्ति-सि. वि ॥ २ तथा सि. बि. नास्ति ॥ ३ तथा सि. वि. ॥ ४ शखाणिका वियरकादीनिइति तदुवैचारिकत्तौ ।। ५ व्यानि सि बि ॥ ६ श्रुतिचभ्रु० सि. वि. ॥ ७ शिरोवेदनाम्धतादीनि सि. बि. ॥
२४८ द्वारे
शुकादीनां
AA
गाथा
१३६७
१३८३
प्र. आ. ४०३
1148211