________________
प्रवचनसागेद्धारे सटीके
(२४८ द्वारे शुक्रादीनां प्रमाणम् गाथा
हितोय: Bाण्डः
॥५४॥
१३८३
असुइमल पत्थछक्कं कुलओ कुलओ य पित्तसिंभाणं । सुकरस अडकुलओ दुळं हीणाहियं होजा ॥ ८३ ॥ एक्कारस इत्थीए नव सोयाई तुहुति पुरिसस्स ।
श्य किं 'सुइत्तणं अद्विमंसमलरुहिरसंघाए ?।। ८३ ॥ 'योय' मित्यादि, बीजं-कारणं तच्च शरीरस्य शुक्र तथा शोणितं च, पितुः शुक्रम मातुः शोणितम् , एतद् द्वयमपि शरीरस्य कारणमित्यर्थः । स्थानं तु तस्यादौ जननीगर्भ-मातुरुदरमध्यभागे, शुक्रशोणितसमुदाय ओज इत्युच्यते शरीरोपष्टम्भस्यापि प्रथमतस्तदेव हेतुः- तस्य शरीरस्य कारणमित्यर्थः । तस्य शरीरस्य स्वरूपं तु अट्ठारसपिट्ठकरंज्यस्स' इत्यास नन्तरवश्यमालमणामिति शेषः ॥ ६७ ॥
तदेवाह-'अट्टे'त्यादिगाथाद्वयम् , देहे-मनुष्यशरीरे "पृष्ठकरण्डकस्य-पृष्ठवंशस्याप्टादश ग्रन्धिरुपाः संधयो भवन्ति । यथा वंशस्य पर्वाणि, तेपु चाष्टादशसु सन्धिषु मध्ये द्वादशभ्यः सन्धिम्यो द्वादशा "पंशुलिका निर्गत्योभयपा वावृत्य वक्षःस्थलमध्योर्धवयंस्थिस्थि लगित्या पल्लकाकारतया परिणमन्ति । अत आह-यह शरीरे द्वादश पंशुलिकारूपाः करण्डका-वंशका भवन्ति । 'तह छपुसुलिए होइ कसाहे' त्ति, तथा तस्मिन्नेव पृष्ठवंशे शेषषटमंधिभ्यः षट् पालिका निर्गत्य पाश्वे द्वयं चावृत्य हृदयस्योभयतो वक्षःपञ्जरादधस्ताद् "शिथिलकुक्षेस्तूपरिष्टारपरस्परासंमिलितास्तिष्ठन्ति । अयं च कटाह इत्युच्यते । जिला१ सुइत्ताण-ता. ॥ २ हेतुः कारणामित्यर्थः, तस्य शरीरस्य स्वरूपं तु-मु. ।। ३ तुला तन्दुलवैचारिकवृत्तिः प. ३० तः । पृष्टकरस्य सि.घि ॥४ पर्वणि-सि-वि.१५पांशु०इति तन्दुलवैचारिकवृत्तौ पाठः॥ ६ स्थि-मु.।स्थिति-तन्दुसदेवारिकवृत्तौ ॥ शिथिलक्षित मुः। तन्दुलवैचारिकवृत्तावपि शिथिमकुक्षितस्तुइति ॥ तु-सि.वि.॥
प्र. आ.
॥५४॥