________________
प्रवचनसारोद्धारे सटीके
परिष्ठापन
दिग
মাথা ।७८३
प्र.आ.
वसेयः । यदा पुनः पूर्वपूर्वदिक्सद्भावे उत्तरोत्तरस्यां दिशि परिष्ठापयन्ति तदा पाश्चात्या एव दोषा भवन्तीति ॥७॥
उक्ता अचित्तसंयतपरिष्ठापनदिक् , इदानीमुच्चारकरणदिगभिधीयते-'दिसी'त्यादि, साधुना संज्ञा ब्युत्सृजता 'दिसि' ति पूर्वस्यामुत्तरस्यां च दिशि पृष्टं न दातव्यम् । तथा पवन-ग्राम-सूर्याणां च पृष्ठं न दातव्यम्, । तथा छायायां निर्गतायां व्युत्मजेत् । तथा विकत्व:-चीन बागन प्रमाज्ये उपलक्षणमेतत् प्रत्युपेक्ष्य च स्थण्डिलमिति गम्यते ध्युन्सृजेत् ।
तत्र घायं विधिः-अयुगलिता अन्बरमाणा विकथारहिताश्च पुरीफ्युत्सर्जनाय ब्रजन्ति । तत उपविश्य पुतनिलेपनाय इष्टकादिखण्डरूपाणि डगलकानि गृहन्ति । पिपीलिकादिरक्षणार्थ च तेषां प्रस्फोटनं कुर्वन्ति । तदनन्तरमुत्थाय निर्दोष स्थण्डिलं गत्या 'ऊर्वमधस्तिर्यक् चावलोकनं कुर्वन्ति । तयोर्य वृक्षस्थ-पर्वतस्थादिदर्शनार्थम् , अधो गर्ता दर्याधुरलब्धये, तिर्यक् व्रजद्विश्राम्यदादिनिरीक्षणार्थमिति । ततः सागरिकाभावे संदंशकान् सम्प्रमाज्यं प्रेक्षिते प्रमार्जिते च स्थण्डिले पुरीपं व्युत्सृजन्तीति । तथा यस्यायमवग्रहः सोऽनुजानीयादित्यनुा कृत्वा व्युत्मजेत् आचमेद्वा ॥७८६॥
सम्प्रत्येनामेव गार्था वित्ररीतुकाम आह-'उत्तरे'त्यादि, उत्तरदिक्पूर्वदिक्च लोके पूज्येते ततस्तस्याः पृष्ठदाने लोकमध्येऽवर्णवादो भवति । वानमन्तरं वा 'किश्चित् कोपयेत् , तथा च सति १ तुलना-सवृत्तिकः पञ्चवस्तुकः गा. ४:८॥२वदिशाइति पञ्चव वृत्तौ ४२८ पाठः ।। ३ तुलना-वृ.क.मा-वृत्तिः गा. ४५७ ॥ ४ कश्चित् कोपयते-मुः। "किञ्चिन्मिध्यादृष्टिः कुप्येत्' इति बृ.क.मा. वृत्तौ [गा. ४५६] पाठः॥
MERICASA
FayaBEATRENACE
Diagnosti
३२॥
R
HAPPS
/ACEB3
%E