________________
प्रवचनसारोटा
गर्भकाल २४५-६ द्वारयोः पितृपुत्रसंख्या गाथा
स
पितुः संबन्धि शुक्रं मातुः संबन्धि शोणितमेतद्वयमप्येकत्र मिलितम् ओज इत्युच्यते । अथ कम्यामवस्थायां जीवस्याहारः क इत्येतत्प्रसङ्गतः प्राह-'ओये'त्यादि, इयं च प्रागेव पञ्चोत्तरद्विशततमद्वारे
व्याख्याता ।। ३१-६२ ॥२४३ ॥ मी इदानीं 'रिउरूहिस्सुक्कजोए जेत्तियकालेण गम्भसंभूइ' ति चतुश्चत्वारिंशदधिकद्विशततमं द्वारमाह
रिउसमयण्हायनारी नरोवभोगेण गम्भसंभूई । द्वितीयः
बारसमुहुत्त मझे जायइ उचरिं पुणो 'नेय ।। ६३ ।। मासावसाने त्रीणि दिनानि. यावधुवत्तीना यदजसमस्र श्रवति ततुरित्युच्यते । तत्र ऋतुसमये । स्नातायाध्यहादूर्ध्व शुद्धिहेतोः कृतस्नानायाः नार्याः स्त्रियो नरोपभोगेन पुरुषसंभोगेन गर्भसंभृतिर्भवति ।
सा च द्वादशानामेव मुहूर्तानां मध्ये जायते । चतुर्विशतिघटिकानां मध्ये इत्यर्थ । ऊर्ध्व पुन व गर्भसंभूतिः, द्वादश मुहूर्तानि यावच्छुकशोणिते अविध्वस्तयोनिके भवतः । तत उर्व समुपगच्छत इति भावः ॥ ६३ ॥ २४४ ॥
इदानी 'जत्तिय पुसा गन्मे' ति तथा 'जत्तिय पियरो य पुत्तरस' त्ति पञ्चचत्वारिंशदधिकपटचत्वारिंशदधिके च द्विशततमे द्वारे प्रार
मुयलक्वपुहुन्तं होइ एगनरभुत्तनारिंगभंमि।
सक्कोसेणं नवसपनरभुत्तस्थीइ एगसुओ ॥ ६४ ॥ नेमा-सि. ॥ २ कोसेर्य-क्षा । बोसेम-सि. ॥ ३ ए-वा. ॥
:
म.
आ.