SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोटा गर्भकाल २४५-६ द्वारयोः पितृपुत्रसंख्या गाथा स पितुः संबन्धि शुक्रं मातुः संबन्धि शोणितमेतद्वयमप्येकत्र मिलितम् ओज इत्युच्यते । अथ कम्यामवस्थायां जीवस्याहारः क इत्येतत्प्रसङ्गतः प्राह-'ओये'त्यादि, इयं च प्रागेव पञ्चोत्तरद्विशततमद्वारे व्याख्याता ।। ३१-६२ ॥२४३ ॥ मी इदानीं 'रिउरूहिस्सुक्कजोए जेत्तियकालेण गम्भसंभूइ' ति चतुश्चत्वारिंशदधिकद्विशततमं द्वारमाह रिउसमयण्हायनारी नरोवभोगेण गम्भसंभूई । द्वितीयः बारसमुहुत्त मझे जायइ उचरिं पुणो 'नेय ।। ६३ ।। मासावसाने त्रीणि दिनानि. यावधुवत्तीना यदजसमस्र श्रवति ततुरित्युच्यते । तत्र ऋतुसमये । स्नातायाध्यहादूर्ध्व शुद्धिहेतोः कृतस्नानायाः नार्याः स्त्रियो नरोपभोगेन पुरुषसंभोगेन गर्भसंभृतिर्भवति । सा च द्वादशानामेव मुहूर्तानां मध्ये जायते । चतुर्विशतिघटिकानां मध्ये इत्यर्थ । ऊर्ध्व पुन व गर्भसंभूतिः, द्वादश मुहूर्तानि यावच्छुकशोणिते अविध्वस्तयोनिके भवतः । तत उर्व समुपगच्छत इति भावः ॥ ६३ ॥ २४४ ॥ इदानी 'जत्तिय पुसा गन्मे' ति तथा 'जत्तिय पियरो य पुत्तरस' त्ति पञ्चचत्वारिंशदधिकपटचत्वारिंशदधिके च द्विशततमे द्वारे प्रार मुयलक्वपुहुन्तं होइ एगनरभुत्तनारिंगभंमि। सक्कोसेणं नवसपनरभुत्तस्थीइ एगसुओ ॥ ६४ ॥ नेमा-सि. ॥ २ कोसेर्य-क्षा । बोसेम-सि. ॥ ३ ए-वा. ॥ : म. आ.
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy