________________
गम्भट्ठिा मणुस्सीणुकिष्ठा होइ वरिसथारसगं । प्रवचनसारोद्धारे।
'गम्भस्स य कायठिई नराण चवीस परिसाई ॥६. ॥
मानुपीणां-मनुष्यस्त्रीणामुत्कृष्टा गर्भस्थितिर्भवति वर्षद्वादशक-द्वादशवर्षप्रमाणा । अयमर्थः-कश्रिसटीके
ज्जन्तुराविभूतप्रभूतपापाभिभूतवपुर्वातपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादश वर्षाणि निरन्तरं तिष्ठद्वितीयः तीति । इयं च भवस्थितिरुक्ता, कायस्थितिः पुनर्नराणां गर्भस्य चतुर्विंशतिवर्षाणि, इदमुक्तं भवतिखण्ड:
कश्चिज्जीवो द्वादश वर्षाणि जीवित्वा तदन्ते च मृत्वा तथाविधकर्मवशात्तत्रैव गर्भस्थिते कलेवरे समुत्पद्य
पनदा वर्षाणि जीवतीत्येवं चतुर्विशतिर्वर्षाण्युत्कृष्टतो गर्भ जन्तुस्तिष्ठत्तीति ॥६०॥२४॥२४२॥ ॥५६४॥
इदानीं 'गम्भडियजीवआहारो' ति त्रिचत्वारिंशदधिकद्विशततमं द्वारमाह
पढमे समये जोवा उत्पन्ना गम्भवासमजलंमि । ओयं आहारती सव्वप्पणयाए' पूयन्व' ।। ६१॥ ओयाहारा जीवा सव्वे अपज्जसगा मुणेयया ।
पज्जत्ता उण लोमे पक्खेवे हुति भइयव्वा ।। ६२ ॥ प्रथमे समये जीवा उत्पन्ना गर्भवासमध्ये ओज आहारयन्ति-ओजआहारं कुर्वन्ति । सध्यप्पयणयार' ति सर्वात्मना, सर्वैरप्यात्मप्रदेशैरित्यर्थः । किंवदित्याह-अपूपा इव । यथा हि तेलभृततप्ततापिकायां प्रथमसमय एवापूषाः सकलमपि तेलमापिबन्ति एवं जीवा अपि गोत्पत्तिप्रथमसमये ओज आहारयन्ति । १. गम्मस्स बासमक्झम्मि नराण-सि. वि. ॥२०३-मु.॥ ३ सया-ता. सि.वि.॥ ४ च्या-मुः ।।
द्वारेषु मनुष्यगर्भस्थितिः काय. स्थितिः आहारश्व गाथा १३६०.२
प्र.
आ.
॥५३४॥
AR