________________
प्रवचन- सारोद्वारे सटीके द्वितीयः
|२४०द्वारेतिर्यगर्भस्थितिः उत्कृष्टा गाथा
॥५३३॥
स्वल्पमप्युपकारमैहिकं पारत्रिक वा परेण 'कृतं जानाति न निह्नते इति कृताः । कृतघ्नो हि सर्वत्राप्यमन्दा निन्दा समासादयति १६ ।
परेषाम्-अन्यषा हितान्-पथ्यानन्-प्रयोजनानि कतु' शीलं यस्य स परहितार्थकारी, सदाक्षिण्योऽभ्यर्थित एवं करोति, अयं पुनः स्वत एव परहिताय प्रवर्तते इत्यनयोर्भेदः । यश्च प्रकृत्यैव परहितकरणे नितरां निरतो भवति स निरीहचित्ततयाऽन्यानपि सद्धर्म स्थापयति २० ।
तथा लब्धमिव लब्धं लक्षं-शिक्षणीयानुष्ठानं येन स लन्धलक्षः, पूर्वभवाम्यस्तमिव सर्वमपि धर्मकृत्यं झटित्येवाधिगच्छतीति भावः । ईदशो हिनन्दनप्रत्युपेक्षणादिकं धर्मकर्म सुखेनैव शिक्षयितु शक्यते २१।
सदेवमेकविंशतिगुणसंपन्नः श्राद्धः-श्रावको भवतीति ॥५६ ॥ ५७॥ १८ ॥२३॥ इदानीं 'तेरिच्छीणुकिहा' गभडिह' ति चत्वारिंशदधिकद्विशततमं द्वारमाह
उबिट्टा गन्मठिई तिरियाणं होइ अट्ठ परिसाई ।
माणुस्सीणुकिहा' इत्तो गम्भडिह चुच्छं ॥ ५९ ॥ उत्कृष्टा गर्भस्थिति:-गर्भावस्थानं तिरश्चीना-तिर्यग्योषितां भवत्यष्टौ वर्षाणि, ततः परं गर्भस्य विपत्तिः प्रसवो वेति ॥ ५६ ॥ २४ ॥
इदानीं 'माणुसीणुकिडा गम्भठिई ति तथा "तग्गन्भस्स कायहिह'त्येकचत्वारिंशदधिकद्विचत्वारिंश्चदधिकद्विशततमे द्वारे आह१ कृतं जातं जानाति-वि.॥२०-मु.॥ ३ टू-मु.॥ ४ सद्गर्भस्य-सि. वि.॥
प्र.आ. ४०१
॥५३३॥