SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीक द्वितीयः खण्डः ॥५३२।। मध्यस्थो- 'रागद्वेपत्यक्तधीः, स हि सर्वत्रारक्तद्विष्टतया विश्वस्यापि घनमो भवति ११ । ॥ २३९द्वारे सौम्यष्टिः कस्याप्यनुढेजका, स हि दर्शनमात्रेणापि प्राणिनां प्रीति पल्लवयति १२ ॥ २१ गुणेषु-गाम्भीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवंशीलो गुणरागी, स हि गुणपक्षपातित्वादेव सद्गुणान् श्रावकबहु मन्यते निगुणश्विोपेक्षते १३ ।। गुणाः सत्कथा:-सदाचारचारित्वात्सुचरित्रचर्याकथनरुचयो न तु दुचारित्रचर्याकथनरुचयो ये सपक्षा:- गाथा सहाया जनास्तैयुक्तः-अन्वितो धर्माविबन्धकपरिवार इति भावः, एवंविधश्च न केनचिदुन्मार्ग नेत् । १३५६.८ शक्यते १४ । अन्ये तु सत्कथः सुपक्षयुक्तश्चेति पृथग्गुणद्वयं मन्यन्ते । मध्यस्थः सोमदृष्टिश्चेति द्वाभ्यामध्येकमेवेति । | प्र. आ, तथा सुदीर्घदर्शी-सुपर्यालोचितपरिणामपेशलकार्यकारी, स किल पारिणामिक्या युद्धथा सुन्दरपरिणाममैहिकमपि कार्यमारभते १५ ।। विशेषज्ञः-सारेतरवस्तुविभागवेदी, अविशेषज्ञस्तु दोषानपि गुणत्वेन गुणानपिदोषत्वेनाध्यवस्यति १६ । वृद्धान्-परिणतमतीननुगच्छति गुणार्जनबुद्धया सेवत इति श्रृद्धानुगः, वृद्धजनानुगत्या हि प्रवर्तमानः पुमान् न जातुचिदपि विपदः पदं भवति १७ । विनीतो-गुरुजनगौरवकृत् ; विनयवति हि सपदि 'संपदः प्रादुर्भवन्ति १८ । 1५३२ १. रागढेरे-सि. ॥ २ संपर-सि. वि.॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy