SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धार सटीके द्वितीय: खण्ड: ५३० लज्जालुओ ९ दयालू १० मज्झत्थो ११ सोमदिट्ठि १२ गुणरागी १३ । सहसु पक्खजुत्तो १४ सुदीहदसी १५ विसेसन्नू १६ बुड्डाणुगो १७ विणीओ १८ कथन्तुओ १९ परहित्यकारी य २० । ॥५७॥ २३९ द्वारे २१ श्रावक a serat २१ इगवीसगुणों हवइ सो ||२८|| [ धर्मरत्नपकरणे ५-७ ] गुणाः गाथा १३५६-८ परतीर्थिक प्रणीतानां सर्वेषामपि धर्माणां मध्ये प्रधानत्वेन यो रत्नमिव वर्तते स धर्मग्नं - जिनोदितो देशवित्यादिरूपः समाचारः, तस्य योग्यः - उचित ईक्स्वरूप एव श्रावको भवति । तद्यथा - अक्षुद्र इत्यादि । 'तत्र यद्यपि क्षुद्रः-छः क्षुद्र:- कूल, सुद्रो दरिद्रः, क्षुद्रो- लघुरित्यनेकार्थः क्षुद्रशब्दः, तथाsure तुच्छार्थी गृह्यते तस्यैव प्रस्तुतोपयोगित्वात् । ततः क्षुद्र:- तुच्छोऽगम्भीर इत्यर्थः तद्विपरीतोऽक्षुद्रः । स च सूक्ष्ममतित्वात् सुखेनैव धर्ममवबुध्यते १ । रूपवान् - संपूर्णाङ्गोपाङ्गता मनोहराकारः, स च तथारूपसंपन्नः सदाचारप्रवृत्या भविकलोकानां धर्मे गौरवमुत्पादयन् प्रभावको भवति । ननु नन्दिषेणहरिकेशबलप्रभृतीनां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते ? सत्यम्, इह द्विविधं रूपं - सामान्यमतिशायि च तत्र सामान्यं संपूर्णाङ्गत्वादि, तच्च नन्दिषेणादीनामप्यासीदेवेति न विरोधः प्रायिकं चैतन्वगुणसद्भावे कुरूपत्वस्याप्यदृष्टत्वात् । एवमग्रेऽपि । अतिशायि पुनर्यद्यपि तीर्थकरादीनामेव संभवति, तथापि येन क्वचि देशे काले वयसि वा वर्तमानो रूपवानयमिति जनानां प्रतीतिमुपजनयति तदेवेहाधिकृतं मन्तव्यम् २ | २ तुला धर्मरत्नप्रकरणस्वोपज्ञवृत्तिः गा ५५.३ ॥ ४ तुला- धर्मरत्न प्र स्वोवृत्तिः गा. ६५, ६ वः ॥ १ सुदीन रिसी- इति धर्मरत्नप्रकरणे पाठ ॥ ३ तुला धर्मरत्न प्र. स्वो वृत्तिः गा. प ४ ॥ प्र. आ. ४०० 113011
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy