________________
च' मरणमन्ते येषां ते मरणान्ता-मरणहेतब इत्यर्थ, ते च ते उपसर्गाश्च मरणान्तोपसर्गास्तेषां सहनंकल्याणमित्रबुद्धया सभ्यक्तितिक्षणम् । एते सप्तविंशतिमुनीनाम्-अनगाराणां गुणाः-चारित्रविशेषा
प्रवचन
सारोद्धारे
भवन्ति ।
सटीके
२३६ २१ श्रावकगुणाः गाथा १३५६
द्वितीयः
॥५२९॥
प्र.आ.
अन्यत्र पुनरित्थमनगारगुणा उक्ताः-महाव्रतानि पञ्च ५, इन्द्रियनिग्रहाश्च पश्च १०, क्रोधादिविवेकाश्चत्वारः १४, सन्यानि त्रीमि, सयमावशा शुद्धान्तरात्मता, करणसत्यं यथोक्तप्रतिलेखनादिक्रियाकरणम् , योगसत्य-मनःप्रभृतीनामवित्तथत्वम् १७, क्षमा-अनभिव्यक्तक्रोधमानस्वरूपम्य द्वेषसंज्ञितस्याप्रीतिमात्रस्याभावः । अथवा क्रोधमानयोरुदयनिरोधः, 'क्रोधमानशब्दाभ्यां तूदयप्राप्तयोस्तयोनिरोधः प्रागभिहित इति न पौनरुक्त्यम् १८, विरागता-अभिष्वङ्गमात्रस्याभावः, यद्वा मायालोभयोरनुदयो मायालोभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोनिरोधः प्रागमिहित इतीहापि न पुनरुक्तता १९, मनःप्रभृतिनिरोधाः २२, ज्ञानादिसंपन्नतास्तिस्रः २५, वेदनाधिसहनता २६, मरणान्तोपसर्गसहनं च २७ ॥५४॥ ॥५५॥ २३८॥ इदानीम् 'इगवीसा सावयगुणाणं' त्येकोनचत्वारिंशदधिकद्विशततमं द्वारमाह
अम्मरयणस्स जोगो अक्खुदो १ रूववं २ पगइसोमो ३ । लोयप्पिओ ४ अकूरो ५ भीरू ६ 'असदो ७ सदक्विन्नो ८ ॥५६॥
१कोषमानविवेकशम्दाभ्यां-वि.॥२ देवनाधिकसहनता-सि. वि.॥३मसठो-मु.॥