________________
प्रवचनसारोद्धारे सटीके
पापस्थाना। गाथा
द्वितीयः
॥५२६॥
.. अब न करोमि न कारयामीत्यादिकमेकैकं योगं मनःप्रभृतिना करणत्रयेण सह कालत्रिके चारयेत् । ततश्च त्रयाणां यो धनः-सप्तविंशतिलक्षणस्तत्सङ्ख्यैव-भङ्गकसङ्ख्यामाश्रित्य तत्सङ्ख्याप्रमाणमृषीणासाधूनामवबुध्येतेति शेषः । कस्मादित्याह-यतः सर्वसावधयोग प्रत्याख्यामीति साधुभिः प्रत्याख्यानं गृहीतम् , ततस्तत्प्रत्याख्यानभङ्गकानामेतत्सयाप्रमाणता । असर्वसावद्ययोगप्रत्याख्यायिना पुनगृहिण प्रत्याख्यानस्य सप्तचत्वारिंशदुत्तरं भङ्गकशतं विज्ञेयमिति ॥५०॥२३६ ।।। अधुना 'अट्ठारस 'पावठाणगाई" ति सप्तत्रिंशदधिकद्विशततमं द्वारमाह
सव्वं पाणाइवायं १ अलिय २ मदत्तं ३ च मेहणं सव्वं ।। सव्वं परिग्गहं ५ तह राईभत्तं च 'वोसिरिमो ॥५१॥ सव्वं कोहं ७ माणं ८ मायं ९ लोहं १० च राग ११ दोसे १२ य । कलह १३ अब्भक्खाणं १४ पेसुन्नं १५ परपरीवायं १६ ॥५२॥ मायामोसं १७ मिच्छादसणसल्लं १८ तहेव 'वोसिरिमो।
अंतिमऊसासंमि देहपि जिणाइपच्चक्खं ॥५३॥ सर्व-मप्रभेदं प्राणिातिपातम् १, तथा सर्वमलीकं-मृषावादम् २, तथा सर्वमदत्तम्-अदत्तादानम् ३, तथा सर्व मैथुनम् ४, तथा सर्व परिग्रहम् , ५, तथा सर्व रात्रिभक्तं च-रजनिभोजनम् ६, व्युत्सृजामः१ पावठाणाईति-सि. ॥ २ पाणवायं-मु. ॥ ३ बोसरिमो-मु. ॥ ४ वोसरिमो-मु. पोसिरामो-सि.॥
प्र. आ.
|३९८
|| ॥५२६
IAS
BETHEATREEMinuddroid