________________
| २३७ द्वारे अष्टादश
प्रवचनसारोद्धारे सटीके द्वितीयः
पाप
परिहरामः । तथा सर्व क्रोधं ७ मानं . मा. लोभन १० गागडे पौ च ११.१२ तथा कलहम् १३ अभ्याख्यानं १४ पैशून्यं १५ परपरिवादं १६ मायामृषा १७ मिथ्यात्वदर्शनशल्यं च १८ तथैव सप्रभेदं व्युत्सृजामः । एतान्यष्टादश पापहेतूनि स्थानकानि पापस्थानकानि । न केवलमेतान्येव, किंतु अन्तिमे उच्छवासे, परलोकगमनसमये इत्यर्थः, देहमपि निजं शरीरमिति व्युत्सृजामः, तत्रापि ममत्वमोचनाद जिनादिप्रत्यक्ष--तीर्थकरसिद्धादीनां समक्षमिति ।
तंत्र प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रिभक्तक्रोधमानमायालोमाः प्रतीताः । तथा रागः-अनभिव्यक्तमायालोभलक्षणस्वभावभेदमभिष्वङ्गमात्रम् , 'दोसो' त्ति द्वेषणं द्वेषः, दूषणं वा दोषः, स चानभिव्यक्तक्रोधमान लक्षणभेदस्वभावोऽप्रीतिमात्रम् । कलहो-राटी, अभ्याख्यानं-प्रकटमसहोपारोपणम् , पैशून्य-पिशुनकर्म प्रच्छन्नं सदसदोषाविर्भावनम् । तथा परेषां परिवादः परपरिवादो.. विकथनमित्यर्थः, तथा माया च-निकतिः, मृषा च-मृपावादः, मायया वा सह मृषा मायामृपा प्राकृतवान्मायामोसं मायामुस वा दोषद्वययोगम्' इदं च 'मानमृषादिदोषसंयोगोपलक्षणम् , वेशान्तरकरणेन लोकप्रतारणमित्यन्ये । तथा मिथ्यादर्शन--विपर्यस्ता दृष्टिः तदेव तोमरादिशल्यमित्र शल्यं दुःखहेतुत्वान्मिथ्यादर्शनशल्यमिति । - स्थानाङ्गे च रात्रिभोजनं पापस्थानमध्ये न पठितं किंतु परपरिवादाग्रतोऽरतिरप्तिः । तस्य चायमर्थः-अरतिश्च-तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणः, रतिश्च-तथाविधानन्दरूपा, अरतिरति१०-सि. वि.॥२मानमृपाधिसंयोगोषोपलक्षणं-सि.वि.॥
स्थानानि गाथा | १३५१-३
॥५२७॥
प्र.आ.
५२७॥
Manakasa
Neerintentimanawwanmmmmm
मालाला