________________
Mu
mbai
प्रवचन- सारोद्वारे सटीके
श्रावकव्रतमङ्गाः गाथा १३५०
द्वितीयः खण्ड:
दर्शनादयस्तु प्रतिमा-अभिग्रहविशेषाः, न पुनर्जतानि, ताम्यो व्रतानां विभिन्नस्वरूपत्वादिति भावः । एते च श्रावकाणा मेदाः पञ्चैवाणव्रतान्याश्रित्योक्ताः, द्वादशवत्तविवक्षया तु भूयस्तरा अपि भेदा मवन्ति ॥४९॥ तथा चाह
तेरसकोडिसयाई घुलसीइजुयाई पारस य लकवा ।
सत्तासोई सहस्सा दो य सया तह 'दुरग्गाय ॥५०॥ [श्रावकवतमङ्ग प्र. गा.४०] 'तेरसे'त्यादि, प्रयोदश कोटिशतानि चतुरशीतिकोटयो द्वादश लक्षाः सप्ताशीतिसहस्राणि दे शते द्वय त्तरं १३८४१२८७२०२, एताच षड्भङ्गीप्रतिबद्धाया द्वादश्या देवकुलिकायाः समागतसर्वराशिसंपिण्डनेन उत्तरगुणाविरतरूपभेदद्वयप्रक्षेपेण च भवतीति । एते च सर्वेऽपि श्रावकाणामेव व्रतमना इड प्रतिपादिताः।
__साधूनां पुनः सप्तविंशतिरेव मङ्गा भवन्ति । तथाहि-यन करोति तन्मनसा वचसा कायेन । एवं न कारयत्यपि मनसा वाचा कायेन । एवं न समनुजानीते मनसा वचसा कायेनेत्येवं वर्तमाने काले नव माः । एवमतीतेऽपि नव । भविष्यत्यपि नवेत्येचं सप्तविंशतिः । आह च भाष्यकृत्D"करणतिगेणेकेक्कं कालतिए तिघणसंखियमिसीणं । सव्वंति ओमहियं सीयालसयं पुण गिहीणं ॥१॥
प्र. आ. ३९८
॥५२॥
१दुरुत्ताय-मु.॥ करणत्रिकेणेकैकं (योग) कालत्रिकेण निधनसायमृषीणाम । समिति यतो ग्रहीत सातपत्वारिंश शसं पुनहिणाम् ।। (३४३४३-२७)