________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
खण्ड:
॥५२४॥
ततो द्वादशशतानि पण्णवत्यधिकानि पञ्चभिर्गुण्यन्ते जातानि चतुःषष्टिशतान्यशीत्यधिकानि एतावन्तः पश्चानां व्रतानां चतुष्कसंयोगे भङ्गाः ।
तथा पञ्चसंयोगे मैथुनव्रतसंबन्धिनः प्रथमाद्याः षडपि मङ्गाः प्रत्येकं परिग्रहसत्कान् पट् पद्मङ्गान् लभन्ते । जातम् ३६ । सा च पत्रिंशत् अदत्तादानभङ्गैः पद्भिरपि प्रत्येकं प्राप्यते, जातम् ५१६ । एते च द्वे शते पोडशोचरे मृषावादभङ्गैः षड्भिरपि प्रत्येकं प्राप्यते, जातम् १२६६ । एतानि च द्वादश शतानि पण्णवत्यधिकानि प्राणातिपातव्रतसंबन्धिभिः पद्भिरपि भङ्गः प्रत्येकं प्राप्यन्ते जातानि ७७७६ । एक एव चात्र पञ्चकसंयोगः, ततः सप्तसप्ततिशतानि पद्मप्प्रत्युत्तराणि एकेन गुण्यन्ते, 'एकेन गुणित गुग्याशेष्ट दूधभावात्सप्तसप्ततिशतानि षट्सप्तत्यधिकानीत्यवस्थितैव सङ्ख्याजाता । एतावन्तः पञ्चानां व्रतानां पञ्चकसंयोगे भङ्गाः ।
T
व्रतयन्त्रकस्थापना चेयम्, तदेवं गुणकारकगुण्यागतराशित्रिकेण निष्पन्ना परिपूर्णा पश्चमी देवकुलिका । एतदनुसारेण सर्वासामपि देवकुलिकाना 'निष्पत्तिनिपुणेन स्वयमवसेया । 'उत्तरगुणअविरयमेलियाणाजाणाहि सव्वग्गं' ति प्रतिपश्नोत्तरगुणाविरतसम्यग्दृष्टिलक्षण मेदद्वयीमिलितानामनन्तरोक्तानां विंशत्भृतीनां भङ्गा सर्वाग्रं सर्वसङ्ख्यां जानीहि ॥४६॥४७॥४८॥
२३
२३
२१
13
एतदेवाह - 'सोलसे 'त्यादि, पोडश सहस्रा अष्टौ शतान्यष्टाधिकानि भवन्ति १६८०८ । एषः - 'पूर्वोक्तो व्रतानां पञ्चानां पिंडार्थ:-सर्व समुदायसङ्ख्यास्वरूपः ।
१२ "
१ निष्पतिर्निपुणत्वेन - मु । विशेषार्थं द्रष्टव्यः धर्मसमभाषान्तरमन्थः पू. १६७ सः । २- १६८०५-मु, नास्ति ॥ ३ पूर्वोक्तानां सि. वि. ।।
Tt
२१६ १० १२४६ ७७७१
प्रा
10
६. २१६०
९४८५०
७७७६
प
२१२१२५
21
13 13 13 +3
१२ १२/१२
3
15
31 11
"
२३६ द्वारे
श्रावक
व्रत भङ्गाः
गाथा
१३२२
१३४९
प्र.आ. ३९८
॥५२४||