SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः | স্বান্ত व्रतमङ्ग गाथा १३२२ ५२३॥ तशास्शुलशन ग्लएरिगई । प्रत्याख्याति द्विविधं त्रिविधेन, स्थूलमैथुनं द्विविधं त्रिविधेन, स्थूलपरिग्रहं तु द्विविधं द्विविधेन एवं पूर्वक्रमेण षड् भङ्गाः, एते च स्थूलमैथुनप्रथमभङ्गकममुश्चता लब्धाः । एवं द्वितीयादिष्वपि प्रत्येकं षट् पड्भवन्ति, मिलिताश्च पत्रिंशत् । एते च मूलादारभ्य सर्वेऽपि चतुश्चत्वारिंशं शतम् , अष्टोत्तरं शतम् , द्वासप्ततिः, विशच्च मिलितास्त्रीणि शतानि पष्टयधिकानि भवन्तीति । एवं त्रिकसंयोगादिष्यपि भङ्गामिलापः कार्यः । विस्तरभयाच्च नेह प्रदर्श्यते । तथा एकैकस्मिस्त्रिकसं योगे पोडशोत्तरं शतद्वयं प्रत्येक 'भङ्गानां भवन्ति । तथाहि-भृपावादसंबन्धी प्रथमो भङ्गोऽवस्थितोऽदत्तादानसत्कानपड्भङ्गान् लभते । एवं द्वितीयतृतीयचतुर्थपञ्चमषष्ठा अपि पड्भगान् लभन्ते । ततोऽत्रापि षट्त्रिंशद् भङ्गाः । ते च प्राणातिपातप्रथमभङ्गकेन लब्धाः । एवं द्वितीयतृतीयचतुर्थपश्चमषष्ठेरपि प्राणातिपातसंबन्धिभिभङ्गः पत्रिंशत् घट्विंशलब्धाः । पत्रिंशतश्च पद्मिगुणने द्वे शते पोडशोत्तरे । अत्र च त्रिकसंयोगा दश भवन्ति । ततो द्वे शते पोडशोत्तरे दशभिगुण्येते जातान्येकविंशतिः शतानि षष्टयधिकानि। एतावन्तः पश्चानां व्रतानां त्रिकसंयोगे भङ्गाः। तथा एककस्मिन चतुष्कर्मयोगे द्वादश शतानि षण्णवत्यधिकानि प्रत्येकं भङ्गानां भवन्ति । तथाहि-अदत्तादानसंबन्धी प्रथमो भङ्गोऽवस्थितो मैथुनव्रतसत्कान् पड्भङ्गान् लभते । एवं द्वितीयतृतीय- चतुर्थपञ्चमषष्ठा अपि पड् भङ्गान् लभन्ते । जाताः षट्त्रिंशद् भङ्गाः । ते च मृपावादप्रथमभङ्गकेन लब्धाः। एवं द्विनीयतृतीयचतुर्थपश्चमषष्ठैरपि मृपावादभङ्गः पत्रिंशत् पत्रिंशलब्धाः, जाते द्वे शते षोडशोतरे । एते च प्राणातिपातमङ्गकैः पभिरपि प्रत्येकं प्राप्यन्ते । जातानि १२९६ । चतुष्कसंयोगाश्चात्र पञ्च, १ भङ्गाना-सि. वि. नास्ति ॥२ दशमिर्गुण्यते-मि. वि.॥ [प्र.आ. . ॥२३॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy