SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ | २३६ द्वारे পাৰव्रतभङ्गाः गाथा १३२२ भङ्गामिलापश्चैव-स्थूलप्राणातिपातं प्रत्याख्याति द्विविधं त्रिविधेन स्थूलमृषावादमपि द्विविधं प्रवचन- त्रिविधेन १, स्थूलप्राणातिपातं द्विविधं त्रिविधेन, स्थूलमृशावाद तु विविध द्विविधेन २, स्थूलप्राणातिपातं सारोद्धारे। द्विविधं त्रिविधेन, स्थूलमृपावादं तु द्विविधमेकविधेन ३, स्थूलप्राणातिपातं द्विविधं त्रिविधेन, स्थूलमृपासटीके वादं त्वेकविधं त्रिविधेन ४, स्थूलप्राणातिपातं द्विविधं त्रिविधेन, स्थूलमृषावादं स्वेकविधं द्विविधेन ५, स्थूलप्राणानिपातं द्विविधं त्रिविधेन स्थूलमृपावादं पुनरेकविधमेकविधेन ६ । द्वितीयः खण्ड: एवं स्थूलादत्तादानपैथुनपरिग्रहेष्वपि प्रत्येक षट् पड्भङ्गाः सर्वेऽपि मिलिताश्चतुर्विशतिः । एते च द्विविधत्रिविधलक्षणं प्राणातिपातप्रथमभङ्गममुञ्चता लब्धाः । एवं द्वितीयतृतीयचतुर्थपञ्चमषष्ठेष्वपि प्राणातिपातभङ्गेषु चतुर्विशतिश्चतुर्विशतिर्भङ्गा भवन्ति । एते सर्वेऽपि चतुश्चत्वारिंशदुत्तरं शतम् । तथा स्थूलमृपावादं प्रत्याख्याति द्विविधं त्रिविधेन, स्थलादत्तादानमपि द्विविधं त्रिविधेनः स्थूलमृपावादं द्विविधं त्रिविधेन, स्थूलादत्तादानं तु द्विविधं द्विविधेन । एवं पूर्वक्रमेण षड्भङ्गा ज्ञेयाः । एवं मैथुनपरग्रहेष्वपि प्रत्येक पट षड्भङ्गाः । सर्वेऽप्यष्टादश । एते च मृपावादप्रथमभङ्गममुञ्चता लब्धाः । एवं द्वितीयादिष्वप्यष्टादश २ भवन्ति । मिलिताश्चाष्टोतरं शतम् । तथा स्थूलादत्तादानं स्थूलमैथुनं च प्रत्याख्याति द्विविधं त्रिविधेन, स्थूलादत्तादानं द्विविधं त्रिविधेन, 'स्थूलमैथुनं तु द्विविधं द्विविधेन । एवं पूर्वक्रमेण षड् भङ्गा ज्ञेयाः । एवं मैथुनपरिग्रहेष्वपि पड् भङ्गाः, सर्वेऽपि द्वादश । एते च स्थूलादत्तादानप्रथमभङ्गकममुञ्चता लब्धाः । एवं द्वितीयादिष्वपि द्वादश द्वादश भवन्ति । मिलिताथा द्वासप्ततिः। १ स्थूलमैथुनं तु द्विविधं द्विविधन-सि. वि. नास्ति । ||५२२॥ C
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy