________________
प्रवचन
सारोद्धारे सटीके
२३६ द्वारे श्रावकव्रतभङ्गाः गाथा १३२२. १३४९
द्वितीयः
॥५२॥
प्र.
आ.
द्वादश देवकुलिकाः एवमेकविंशतिनवैकोनपश्चाशत्सप्तचत्वारिंशशतभङ्गपक्षेऽप्यनया दिशा प्रत्येकं द्वादश द्वादश देवकुलिकाः समवसेयाः । सर्वसंख्यया च पष्टिदेवकुलिका भवन्तीति । सर्वासामप्यासा देवकुलिकाना स्थापना बहुश्रुतसूरिसूत्रितेभ्यः पटेभ्यः प्रतिपत्तव्याः, भावार्थस्तु पुरस्ताद्वयक्तीकरिष्यते ॥३८-४१॥
अथ 'दुविहं तिविहाइणऽहा होति' ति यत्पूर्वमुक्तं तद्विवृण्वन्नाह-'दुविहे' त्यादिगाथाद्वयं, एतच प्रागेव व्याख्यातम् ॥ ४२ ॥ ४३ ॥
इदानीमष्टोत्तराष्टशताधिकषोडशसहस्रसंख्यान श्रावकभेदानभिधिन्सुः पञ्चाणवतदेवकुलिकाप्रतिपादनाय प्रथममेकादिसंयोगपरिमाणप्रदर्शनपरान् गुणकारकराशीनाह-'पंचपहमित्यादि, पञ्चानामणव्रतानामेककद्वित्रिकचतुष्कपश्चकैश्चिन्त्यमानाना यथासंख्येन पश्च दश दश पञ्चैकश्चेत्येवं संयोगा ज्ञातव्याः, अयमर्थः-पश्चानामणुव्रतानामेककसंयोगाः पञ्च, द्विकसंयोगा दश, त्रिकसंयोगा अपि दश चतुष्कसंयोगाः पश्च, पञ्चकसंयोगस्त्वेक एवेति । एते च संयोगा 'एगाई एगुत्तरे'त्यादिना करणेनाक्षसंचारणया वा समानेतव्या। भावना तु प्रागेव 'प्रदर्शिता ॥ ४४ ॥
अथ पञ्चमदेवकुलिकाया 'गुण्यराशी नाह-'छच्चेवे'त्यादि; आदौ पडेव, ततः षट्त्रिंशत् , 'सोलदुगं चेव' ति द्वे शते षोडशोत्तरे, 'नव दुग एक' मिति द्वादश शतानि पण्णवत्यधिकानि, 'छ सत्त सत्त सत्त य' ति सप्तसहस्राः सप्त शतानि षट्सप्तत्युत्तराणि, पञ्चानामपि व्रतानाममेतद्गुणनस्य-ताडनस्य पद-स्थानम् , गुण्यराशयः इत्यर्थः ॥ ४५ ॥
इदानीमष्टोत्तरशता० मु.॥ २ दर्शिता-सि. वि.] ३ गुणरा. सि. वि.॥
॥५२०॥
2-53
.. ... ..: PICIAlterEELLOs.