________________
..--
-
-
श्रावकव्रतभङ्गा गाथा १३२२
द्वे कोटीशते सप्तदश कोटयः सप्तपष्टिलक्षाः द्वयशीतिः सहस्रास्त्रीणि शतानि पत्रिंशदधिकानि २१७६.
७८२३३६ । प्रवचनसारोद्वारे
___ एतेषां च राशीनामानयनोपायो यथा-आद्याः षट् पड्भिगुण्यन्ते जाताः षट्त्रिंशत् , सापि पड्मि
गुण्यते जाते द्वे शते षोडशोत्तरे, एवं वारंवारं तावत् षभिगुणनं विधेयं यावद् द्वादशापि गुण्यराशयः सटीके
संपूर्णाः संपद्यन्ते इति । 'एत एव पड़ देवकुलिकाः पत्रिंशदादयो द्वादश गुण्यराशयः क्रमशो द्वादशपदपष्टिप्रभृतिभिर्दादशमिगुणकारकराशिभिगुणिता आगतराशयो भवन्ति । 'उक्तं च
पढमवए भगा छह छाई गुणिया य वारसवि ठाणा । संजोगेहि य गुणिया सावयवयभंगया हुँति ॥१॥" ॥५१९॥ ॥ इह च सूत्रकारणागतराशयोविस्तरभयानोक्ताः, वयं तु विनेयानुग्रहाय गाथाभिरुपदर्शयामः, 'यथा
बाहत्तरि १ छाहत्तरि तेवीसा २ सुन्न दु पण सीयाला ३ वीसा पनरस चउसहि ४दु नव पणसीइ पनर छ य ॥१॥ चोयालसयं दस एकतीस चउ ६ बार ति नव सयरी य । हग दुदु ७ वीसा नव नव चालीसा एग तेयासी८॥२॥ वीस इगतीस नव सयरि एग बावीस ९ सोल छस्सत्त सुन्न नव नव तिनि य १० दसममि ठाणमि ॥३॥ बाहत्तरि छायाला छप्पन तिष्पन्न ति चउ ११ छत्तीसा । तेवीसा अइहत्तरि छहत्तरि एकवीसा यं १२ ॥४॥
गाथाचतुष्टयस्याप्यथः प्राग्वदवसेयः । तदेवमुक्ता गुण्यगुणकारकागतराभित्रयप्रदर्शनेन द्वादशी देवकुलिका । एतदनुसारेणाप्रोक्ता अन्या अध्येकादश देवकुलिकाः स्वयमभ्युह्याः । यथा च षड्भङ्गयां
१ ते तत एव-वि. । तत एव सि. ॥ २ उक्तं प-सि. वि. नास्ति || ३ यथा-मु. नास्ति । एतदनुसारेण प्राक्तन्यो भाये-सि.पि. .
प्र. आ.
H
m
mmmmthan
andinidinusinnomiyamarinanimirmireviewsMINIMIRRORIS
T
OTR