________________
प्रवचनसारोद्धारे मटीके
गाथा
द्वितीयः
॥५१८॥
चेदं ज्ञापयति-न षड्भङ्गयामेव केवलायामेते गुणकाराः, कित्येकविंशतिभङ्गयादिष्वपि, गुणकारकराशीन
|२३६ द्वारे सर्वत्राप्येकस्वरूपत्वात् ॥३६॥ ३७॥
श्रावकइदानी द्वादश्या एवं देवकुलिकायाः क्रमेण गुण्यराशीनाह-'छच्चेव येत्यादिगाथाचतुष्कम् ,
वनभङ्गाः पडेव पत्रिंशत् "सोलस दुर्ग चेव' त्ति द्वेशने पोडशोत्तरे २१६, 'छन्नव दुगेक्कं' ति एकमहस्र पात्यधिक इस स स सत्त सत्त य' नि सप्त महम्राः सप्त शनानि पटममन्य
१३२२. धिकानि ७७७३, 'छपन्नछछहिछचउ' ति पट्चत्वारिंशत्महस्राणि षट् शतानि पट्पञ्चाशदधिकानि
१३४९ ४६६५६, 'छ?' ति आद्यषटकापेक्षया षष्ठे स्थाने इत्यर्थः, 'छत्तीसा नवनउई सत्ताचीसा य' त्ति द्वे लझे एकोनाशीतिः महम्रा नत्र शतानि षट्त्रिंशच्चेति २७६६३६, 'सोलस छन्न उई सत्त य सोलस
प्र.आ. भंग' ति सोलत्ति-पोडश लझा: एकोनाशीतिः सहस्राणि षट् शतानि षोडश मङ्गानष्टमस्थाने विजानीहि अवबुध्यस्त्र '१६७६६१३ । 'छन्नउई छावत्तरि सन दुसुन्नेके' ति एका कोटिः सप्तसप्ततिः सहस्राः पट् शतानि 'पण्णवतिश्च १००७७६६६ 'भवन्ति नवमे स्थाने 'छाहत्तरि इगसष्ठी छायाला सुन्न छुच्चेष' ति षट् कोट्यश्चतस्रो लक्षाः षट्क्षष्टिः सहस्राः शतमेकं षट्सप्ततिश्चेति ६०४६६१७६, 'छप्पन्न सुन्न सस्त य नव सत्तावीस सह य छत्तीसति पत्रिंशत्कोटयः सप्तविंशतिर्लक्षाः सप्तनवतिः सहस्राः पटुपश्चाशन्वेति, ३६२७६७०५६ । 'छत्तीसा तेवीसा अहत्तरी छहसरीगवीस' ति र सो दुर्ग-मः ॥ २सि. . प्रत्योः १६६४१-वि॥ ३ पण्णवतिय मनम्ति नवमे ग्याने १०:४०६९६-.॥
॥५१॥
KAR
MARNER
anvaad
Hits