SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटिके द्वितीयः खण्ड: ॥५१७॥ द्वितीयतृतीय- द्वितीयचतुर्थ- द्वितीयपश्च मचारणया त्रयः; तृतीयचतुर्थ तृतीयपञ्च मचारणया द्वौ; चतुर्थपञ्चमचारणा त्वेकः सर्वे दश । तथा त्रियोगेऽपि दश । ते चैवं प्रथमद्वितीयतृतीय- प्रथमद्वितीयचतुर्थ - प्रथमद्वितीयपश्चमप्रथमतृतीयचतुर्थ - प्रथमतृतीय पञ्चम-प्रथमचतुर्थपञ्च मचारणया पट् द्वितीयतृतीय चतुर्थ-द्वितीयतृतीयपञ्चमद्वितीयचतुर्थपञ्च मचारणया त्रयः । तृतीयचतुर्थपञ्च मचारणया त्वेकः । सर्वे दश । चतुःसंयोगे पञ्च, ते चैवं प्रथम द्वितीय तृतीय चतुर्थचारणया एकः, प्रथमद्वितीयतृतीयपञ्च मचारणया द्वितीयः, प्रथमद्वितीयचतुर्थपञ्च मचारणया तृतीयः, प्रथमतृतीयचतुर्थपञ्च मचारणया चतुर्थः, द्वितीयतृतीयचतुर्थपञ्च मचारणा तु पञ्चमः । पञ्चकयोगे पुनश्वारणाया असंभवादेक एव भङ्ग इति ॥ ३५ ॥ एवं सर्वत्रापि चारणा करणीया । अथ सूत्रकारः साचादेव द्वादश्या देवकुलिकायाः क्रमेणगुणकारकरा शीनाह - 'बारसे त्यादि गाथाद्वयम्, द्वादश षट्षष्टिविंशत्यधिके द्वे शते, 'पंच नव चररो' ति पश्च नव चत्वारश्च गणितव्यवस्थावशतो व्युत्क्रमेण स्थाप्यन्ते, ततो भवन्ति पश्ञ्चनवत्युत्तराणि चत्वारि शतानि, एवमग्रेऽपि । 'दो नव सत्त य'त्ति द्विनवत्यधिकानि सप्त शतानि । 'चउ दोन्नि नव य' त्ति चतुर्विंशत्युत्तराणि नव शतानि । 'दो नव य 'सत्तेव' ति द्विनवत्यधिकानि सप्त शतानि । पण नव रो' सि पञ्चनवत्युत्तराणि चत्वारि शतानि । विंशत्युत्तरे द्वे शते षट्षष्टिर्द्वादश एकश्चेत्येते राशयः सर्वेपामपि श्रावकभङ्गानां षट्पट्त्रिंशदादिरूपाणां गुण्यराशीनां यथाक्रमं गुणकारा भवन्ति । सर्वग्रहणं १ सत्तेवयति सि. वि. ॥ २३६ द्वारे श्रावक व्रतभङ्गाः गाथा १३२२ १३४९ प्र. अ. ३९५ ।।५१७॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy