________________
प्रवचनसारोद्धारे सटीके
द्वितीय खण्ड:
॥५१६॥
एवं च वारंवारं चरममकं वर्जयित्वोपयुपरि तावदकाः प्रक्षेप्तव्या यावदेकादशः क्षेपः । एककस्वन्त्यत्वान्न कुत्रापि क्षिप्यते इति द्वादशस्य क्षेपस्यासंभवः । स्थापनातदेवं एककसंयोगा द्वादश, द्विकसंयोगाः षट्-१२
श्रावक पष्टिः, त्रिकसंयोगा द्वे शते विंशत्युत्तरे, चतुष्कसंयोगा-११६६ श्रत्वारिशतानि पश्चनवत्यधिकानि, पञ्चकसंयोगाः सप्त ||
गाथा
१३२ शतानि द्विनवत्यधिकानि, पटकसंयोगा नव शतानि ३६.१२०/३३०/७१२
८४२१०४६२/१२४/ चतुर्विशत्यधिकानि, सप्तकसंयोगाः सप्त शतानि द्विन- ६RNVI [२५२४६२/७१२ वत्यधिकानि, अष्टकमयोगाश्चत्वारि शतानि पश्चनव-1५१५ ३५ / ७० १६२२१०१३३०/१६५/
प्र. आ
1५६८४१२० १२५/२२० । त्युत्तराणि, नवकसंयोगा द्वे शते विंशत्युत्तरे, दशक ३६/१०/१५ २१ / २८ | ३६ | ४५ | MEE. II ३९४ संयोगाः पट्पष्टिः, एकादशसंयोगाद्वादश, द्वादशक-| | संयोगः पुनरेक एवेति ॥३४॥ ____ अथवा प्रकारान्तरेण संयोगसङ्ख्यापरिज्ञानोपायमाह- 'अहवे' त्यादि, अथवा पदानि-विवक्षितव्रतलक्षणानि पट्टिकादौ स्थापयित्वा 'अक्षान् गृहीत्वा क्रमेण चारणां कुर्यात् । तत एकद्विकादिसंयोगविषये भङ्गाः समुत्पद्यन्ते । तेषां सङ्खथा कर्तव्या । इह च यद्यपि द्वादशी देवकुलिका वक्तुमुपक्रान्ता तथापि लाघवार्थ पश्चाणुव्रतान्येवाश्रित्य भावनाऽभिधीयते । तत्र पञ्चानां पदानामेकसंयोगे एकैकचारणया पश्च भङ्गाः । द्विकसंयोगे दश । ते चैव-प्रथमद्वितीय-प्रथमतृतीय-प्रथमचतुर्थ-प्रथमपञ्चमचारणया चत्वारः
१ मतान -सि. वि.॥
७८
१११११११
MADARA