SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीय खण्ड: ॥५१६॥ एवं च वारंवारं चरममकं वर्जयित्वोपयुपरि तावदकाः प्रक्षेप्तव्या यावदेकादशः क्षेपः । एककस्वन्त्यत्वान्न कुत्रापि क्षिप्यते इति द्वादशस्य क्षेपस्यासंभवः । स्थापनातदेवं एककसंयोगा द्वादश, द्विकसंयोगाः षट्-१२ श्रावक पष्टिः, त्रिकसंयोगा द्वे शते विंशत्युत्तरे, चतुष्कसंयोगा-११६६ श्रत्वारिशतानि पश्चनवत्यधिकानि, पञ्चकसंयोगाः सप्त || गाथा १३२ शतानि द्विनवत्यधिकानि, पटकसंयोगा नव शतानि ३६.१२०/३३०/७१२ ८४२१०४६२/१२४/ चतुर्विशत्यधिकानि, सप्तकसंयोगाः सप्त शतानि द्विन- ६RNVI [२५२४६२/७१२ वत्यधिकानि, अष्टकमयोगाश्चत्वारि शतानि पश्चनव-1५१५ ३५ / ७० १६२२१०१३३०/१६५/ प्र. आ 1५६८४१२० १२५/२२० । त्युत्तराणि, नवकसंयोगा द्वे शते विंशत्युत्तरे, दशक ३६/१०/१५ २१ / २८ | ३६ | ४५ | MEE. II ३९४ संयोगाः पट्पष्टिः, एकादशसंयोगाद्वादश, द्वादशक-| | संयोगः पुनरेक एवेति ॥३४॥ ____ अथवा प्रकारान्तरेण संयोगसङ्ख्यापरिज्ञानोपायमाह- 'अहवे' त्यादि, अथवा पदानि-विवक्षितव्रतलक्षणानि पट्टिकादौ स्थापयित्वा 'अक्षान् गृहीत्वा क्रमेण चारणां कुर्यात् । तत एकद्विकादिसंयोगविषये भङ्गाः समुत्पद्यन्ते । तेषां सङ्खथा कर्तव्या । इह च यद्यपि द्वादशी देवकुलिका वक्तुमुपक्रान्ता तथापि लाघवार्थ पश्चाणुव्रतान्येवाश्रित्य भावनाऽभिधीयते । तत्र पञ्चानां पदानामेकसंयोगे एकैकचारणया पश्च भङ्गाः । द्विकसंयोगे दश । ते चैव-प्रथमद्वितीय-प्रथमतृतीय-प्रथमचतुर्थ-प्रथमपञ्चमचारणया चत्वारः १ मतान -सि. वि.॥ ७८ १११११११ MADARA
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy