________________
प्रवचन
सारोद्वारे
सटीके
||३०||
1102911
उत्तरपुव्वा पुज्जा जम्माए 'निसायरा अहिपति । घाणारिसा य पवणे सूरियगामे अवन्नो उ संसत्तग्गहणी पुण छायाए निग्गयाए वोसिरह । छायासह उपमिवि वोसिरिय मुहुत्तमं चिट्ठे ॥ ७८८ ।। [ ओघनि. मा. १८४-५ ] उगरणं वामगजाणुगंमि मत्तो य दाहिणे हत्थे ।
सत्थन व पुढे तिहि आयमणं अदूरंमि || ७८९ ।। (बृ.क. भा. १५०६-७-८, ४५६-७-=-९, पञ्चवस्तुक ४२६-६-७-६, ओघनि. ३१७]
'दिसे त्यादिगाथासप्तकम्, अचित्तसंयत परिष्ठापनाय दिक् प्रथमतोऽपरदक्षिणा - नैर्ऋतौ निरीक्षणीया, तस्याभावे दक्षिणा, तस्या अभावे अपरा- पश्चिमेत्यर्थः, तस्या अप्यभावे दक्षिणपूर्वाआग्नेयीत्यर्थः, तस्या अध्यभावेऽपरोत्तरा-वायवीति भावः, तस्या अध्यभावे पूर्वा, तस्या अप्यलाभे उत्तरा, तस्या अध्यलाभे पूर्वोत्तरा ऐशानीत्यर्थः । इह च यत्र ग्रामादौ मासकल्पं वर्षावास वा गीतार्थाः साधवः संवसन्ति तत्र प्रथममेव पूर्वोक्तासु 'दिक्षु परिष्ठापने मृतोज्झननिमित्तं त्रीणि महास्थण्डिलानि
१ निसियरा जे. २ वा. । निसीयरा-इति वृ. क. भाष्ये (गा. ४५७) पाठः ॥
२ पात्रस्तु वृक, भाष्य ओघ नियुक्ति-धर्मसह वृत्त्यादिषु 'वामे उरुगंमि' इति पाठः ॥
३ तिखायमणं-. । मोघ नियुक्ति पावस्तुक-वृ. क. माध्य धर्मसं. वृत्यादिष्वपि 'तिहि आयमणं' इति पाठः ।।
४ पश्चिमा तस्या-जे ॥ ४ तुलना आवश्यकहारिभद्रीया वृत्तिः प ६३० तः ।। ६ दिक्षु मृतोजानः सि.वि. ॥
१०६द्वारे परिष्ठापन
दिग
गाथा
७८३
७८९
प्र. आ.
२२७.
113011