SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ।। २९ ।। साधुसतकपरिमाणः समाप्तकल्पः, तदूनकः- तस्मात्सतकान्न्यूनतर इतर:- असमाप्त कल्पः । यच्च वर्षा सप्तानां 'विहारवर्णनं तत् किल वर्षासु तेर्पा ग्लानत्वादिसम्भवे सहायस्यान्यत आगमनासम्भवादल्पसहायता मा भूदिति हेतोः, ततश्वासमाप्ताजातानाम् - असमाप्तकल्पाजात कल्पवतां साधूनामोघेन - उत्सर्गेण न किञ्चित्तद्वशिष्पभक्तपानवस्त्रपात्रादिकमागमप्रसिद्धमाभाव्यमिति ॥ ७८१-७८२॥१०५॥ sarat 'efigarearraरणदिसि' त्ति पडुत्तरशततमं द्वारमाह 1 ||७८४ ॥ दिसा अवरदक्खिणा १ दक्खिणा य २ अवरा य ३ दक्खिणापुच्चा ४ । अवकतरा य ५ पुत्र्धा ६ उत्तर ७ पुच्वुत्तरा ८ चेव ॥ ७८३|| परन्नपाण पदमा बीयाए भन्तपाण न लहंति " तयाए उहिमाई नस्थित्थी सज्झाओ पचमियाए असंखडो छुट्टीए गणस्स भेवणं जाण सत्तमिया गेलनं मरणं पुण अहमे बिंति * दिसिपवणगामसूरियच्छायाए पमजिऊण तिक्खुत्तो । जस्सोग्गहोसि काऊण वोसिरे आयमेजा वा ॥ ७८६ ।। [ओपनि, ३१६] 1 ।।७८५ ॥ १ बिहारकर मु.] । धर्मसं वृत्तावपि 'बिहारवणेनं' इति पाठः ॥ २ एवा गाथा (७८२-४-५ ) आवश्य कहारिभदधामपि ( प. ६१०८) अन्यकर्तृ की इति कृत्वोद्धृताः ॥ ३ तईयाए जे ।। ४ इतः पूर्व ता. प्रतौ 'इहिं उच्चार करणं ति' इत्यधिकः पाठ उपलभ्यते ॥ १०६ द्वारे परापन दिग् गाथा ७८३ ७८९ प्र. आ. २२७ ॥ २९ ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy