________________
सारोद्धारे सटीके
1॥२८॥
'गीयत्थ जायकप्पो अगीयओ खलु भवे अजाओ य । पणगं समत्तकप्पो तदृणगो होइ असमत्तो ।।७८१।। [व्यवहारभा. उ.४/गा.१५-६] उउबडे वासासु सत्त समत्तो तदृणगो इयरो ।
असमसाजाधा ओहेज न किंधि आहवं ॥७८२।। [ पश्चव. १३२८-३०] 'जाओ' इत्यादि गाथात्रयम् द्विविधः खलु कल्पः-समा वारो भवति ज्ञातव्यस्तयथा-जातोऽजातश्च । तत्र जाता-निष्पन्नाः श्रुतसम्पदुपेततया लब्धात्मलाभाः माधवः तदण्यतिर कात्कल्पोऽपि जात उच्यते । एतद्विपरीतः पुनरजातः, एकेकोऽपि च द्विधा-समाप्तकल्पोऽसमाप्तकल्पश्च । समाप्तकल्पो नाम परिपूर्णसहायः, तद्विपरीतोऽसमाजकल्पः ७८०॥
एतानेव चतुरो जानादीन व्याख्यानयति-- 'गोयस्थ न्यादिगाथाद्वयन , गीतार्थसाधुसम्बन्धिस्वागीताथों यो बिहार: म जातकल्पोऽभिधीयते. 'अगीतः खल' अर्ग जातः-अजातकल्पः, तथा द्वितीयगाथावर्तिनः 'उ बढे' इत्यस्य पदस्येद्द सम्बन्धात् 'ऋतुवढे' अवर्षासु 'पणगं' ति साधुपश्चकपरिमाणः समाप्तकल्पा नाम विहारो भवति, 'तदूनकः तस्मात्पश्चकान हीनतरो "द्वि-त्रि चतुर्णा साधूनामित्यर्थः कल्पो भवत्यममाप्तोऽ परिपूर्णसहायत्वान , वर्षासु-वपाकाले पुनः
१०५द्वारे जाताजातविहारः गाथा७८०७८२ प्र. आ. २२७
गीयाथु जे.२१ गियन्थी-नि व्यवहारमाध्ये (उ.४ । गा.१६ पाठः ।। २ तुलना धसंग्रवृत्तिः भा. २१ प. १६८ तः ॥ ३ गियरथु-सि. वि.।। ४ द्वित्रिचतुराणां-मुः।। ५०परिपूर्णोऽस इति धर्मसङ्ग्रहवृत्तौ (मा. २१ प. १६६A) पाठः॥
॥२८॥
BISHAMESSAGAONETE