________________
प्रवचन
१०५द्वारे जाताजात
साराद्वार सटीके
विहारः
लम्बनावष्टम्भतो धारयति । 'इति' एवमेव सह आलम्बनेन वर्तत इति सालम्बनः, एवम्भृतः सन् किमपि नित्यवासादिकं सेवते-भजते इति सालम्बनसेवी 'यतिः' साधुः संसारगायां पतन्तमात्मानमराठभाव-मातृस्थानरहितं धारयतीत्येष आलम्नान्वेषणे गुणः ॥७७८॥
- कानि पुनस्तान्यालम्बनानीत्याह--'काह' मित्यादि, यः कश्चिदेवं चिन्तयति यथा करिष्याम्यहमत्र स्थितोऽच्छित्ति-अव्यवच्छित्तिं जिनधर्मस्येति शेषः, राजादेर्जिनशासनायतारणादिभिः, 'अदुवे' ति अथवा अहमध्येध्ये सूत्रतोऽर्थतश्च द्वादशाङ्ग दर्शनप्रभावकाणि वा शास्त्राणि, यदिवा तपोलब्धिसमन्वितत्वात्तपोविधानेषु नानाप्रकारेषु तपस्तु 'उज्जमिस्सं ति 'उद्यस्यामि-उद्ययं करिष्यामि । 'गणं वा' गच्छ वा 'नोइसु यत्ति सप्तम्यास्तृतीयार्थत्वानीतिभिः सूत्रोक्ताभिः सारयिष्यामि-गुणः प्रवृद्धं करिप्यामि ! म एवं मालम्ब नसेवी एतैरनन्तरोदितैरालम्बनैर्यतनया नित्यवासमपि प्रतिसेवमानो जिनाज्ञानुल्लछनात्समुपैति-प्राप्नोति 'मोक्ष' सिद्धिम् । तस्मात्तीर्थाव्यवच्छेदादिकमेव यथोक्तं ज्ञान-दर्शन चारित्राणां समुदितानामन्यतरस्य वा यद् वृद्धिजनकं तदालम्बनं जिनाज्ञावशादुपादेयम् , नान्यत् , अन्यथा हि____*"आलंबणाण भरिओ लोओ जीवस्म अजउकामस्स । जं जंपिच्छद लोए तं तं आलंबणं कुणइ ॥१॥ [आव. नि. ११८८] इति ७७९ ॥ १०४ ॥ इदानीं जायाजायकप्प' त्ति पञ्चोत्तरशततमं द्वारमाह
जाओ य अजाओ य दुविहो कप्पो य होइ नायव्यो ।
एक्केक्कोऽपि य दुविहो समत्तकप्पो य असमत्तो ॥७८०।। १ उद्यस्वामि-जे. नास्ति । -अयतितुकामस्य जीवस्य लोक मालम्बनेभृतः। यत् यत प्रेक्षते लोके तत्तद् पालम्न करोति ॥१॥
गाथा ७८० ७८२ प्र.आ. ૨૨૭