________________
प्रवचन- स्ति पादाना-चर
सारोद्धारे
सटीके
गाथा
अथ मार्गशीन वर्षति मार्गाश्च हरितकर्दमाद्यनाकुलास्तत्र किं कर्तव्यमित्याह-'अहे' त्यादि, अथा
1१०४ द्वारे स्ति पादाना--चरणानां विचारो-गमनानुकूलता, तत इति शेपः, 'चउपाडिवयंमि' ति चतसृणां प्रतिपदा
अप्रति समाहारश्चतुःप्रतिपत् , अत्र च प्रतिपदो मासान्तवर्तिन्यो विवक्षिताः, ततः कार्तिकानन्तरं भवति निर्गमनं
बद्धविहार इत्यर्थः, अथ बिहारयोग्येऽपि समये न निर्गच्छति तदा तस्य साधोरनिर्गच्छतस्ततः स्थानादारोपणं
विहार -प्रायश्चित्तं मूत्रनिर्दिष्टं-सूत्रकथितं भवतीति ॥७७६॥
नन्वेकत्र क्षेत्रे स्थितानां यतनापराणामपि यतीनां कुलप्रतिबन्धादयो बहवो दोपा पत्र भवन्ति ततः कथमिदं युक्तमित्याह-एगे' त्यादि, एकस्मिन् क्षेत्र निवाम एकक्षेत्रनिवामः तस्मन् मति यद्यपि ७७३. 'कालातिक्रान्तचारिणः' समयमणितकालातिक्रमचारीणो यतयस्तथापि 'हुः स्फुटं 'विशुद्धचरणा' निरतिचारचारित्रास्ते 'येन' यतः कारणात् 'विशुद्धालम्बना' विशुद्धं-शाठ्य नादृषितं वार्धकजङ्घनवलपरिक्षीणताविहारायोग्यक्षेत्रादिक्रमालम्बनं-कारणं येषां ते विशुद्धालम्बना इति ॥७७७॥
२२६ __ अथ कस्मादालम्बनमन्वेषणीयमित्याह ‘सालंधे' त्यादि, आलम्ब्यते-पतद्भिराश्रीयते इत्यालम्बनम् , तच्च द्विविध-द्रव्यतो भावतश्च, तत्र गर्नादौ प्रपतद्भिर्यद् द्रव्यमालव्यते तद् द्रव्यालम्बनम् , तदपि द्रव्यं द्विविधं-पुष्टमपुष्टं च, तत्रापुष्टं-दुर्बलं कुशवल्बजादि पुष्टं तु दृढं कठोरवल्ल्यादि, भावालम्बनमपि पुष्टा-ऽपुष्ट भेदाद् द्विधा, तत्र पुष्टं वक्ष्यमाणं तीर्थाव्यचपिछत्यादि, शठतया स्वमतिमात्रोत्प्रेक्षितं त्वपुष्टम् , ततश्च सह. आलम्बनेन वर्तत इति सालम्बनः । असौ पतन्नप्यात्मानं दुर्गमेऽपि-गर्तादौ पुष्टा
तथा जे ॥ २ कुशवल्कजादि जे । कुशवकच कादि-वि. । कुशवच्च काद• त्रिः । कुशवच्चजादि इति आव. ॥२६॥ हारिमद्रयाँ प. ५३४] पाठः॥
Allama
SANELECTRE
ASUREKHA