________________
कथमिति चेत्तत्राह---'संथारगवच्चयाईहिं' संस्तारकव्यत्ययादिभिः-शयनभृमिपरावर्तनप्रभृतिभिः,
आदिशब्दावसति-पाटकादिपरिग्रहः । अयमाशय-एकस्यामपि वमतौ यस्यां दिशि संस्तारको मासं यावदास्तीरवचनः। स्तां दिशं मासे पूणे परित्यज्यापरम्यां दिशि संस्तारक भास्तरणीयः, एवमपश्यसतिसद्भावे मासादनन्तरम परवातौ सङ्क्रमः करणीयः । एवं च कुर्वतां मामकल्पविहागमावेऽपि यतित्वमविरुद्धमेव, यदवाचि
१०४ द्वारे ___पंचसमिया तिगुत्ता उजुत्ता संजमे तवे चरणे । वासमयपि वसंता मुणिणो आराहगा भणिया ॥१॥"
अप्रतिइत्यादि ।।७७४॥
बद्ध... अर्थकस्मिन् क्षेत्रे उत्कृष्टमवस्थानकालमानमाह - "काऊण' गाहा कमिश्चित क्षेत्रे कृत्वा-विधाय विहारः आषाढमासे मासकल्पं 'तत्र' तस्मिन्नेव क्षेत्रे 'स्थितानां कृतवर्षाकालानां यावन्मार्गशी-मार्गशीर्ष- गाथा विषयागि त्रिंशदिनानि एप 'सालम्बनानां' पुष्टकारण सेविना ज्येष्ठ- उत्कृष्टोऽवग्रहः-१ कलावस्थानलक्षणः १७७२. पणामासिक:-पण्मासप्रमाणो भवति । इदमुक्तं भवति-यत्र उष्णकालस्य चरमो मागकल्पः कृतस्तत्र तथा- ७७९ विधान्यक्षेत्राभावतो वर्षाकालं यदि तिष्ठन्ति वर्षाकाली च व्यतिक्रान्ते यदि मेघो वति ततोऽन्यायमदशकं |प्र. आ. तत्र तिष्ठन्ति, तस्मिन्नपि समाप्तिमुपगते यदि पुनर्बपति ततो द्वितीयं दिवमदशकं तिष्ठन्ति, तस्मिन्नप्यतीते पुनवृष्टस्तदा तृतीयमपि दिवसदशकं तत्र तिष्ठन्ति । एवमुत्कर्षतस्त्रीणि दिवसदशकानि वृष्टयाद्यालम्बनमाश्रित्य स्थितानां षण्मासप्रमाण उत्कृष्टोऽवग्रहो भवति । तद्यथा-एको ग्रीष्मचरममासः, चत्वारो वर्षाकालमासाः षष्ठो मार्गशीर्षो दिवसदशकायलक्षण इति ॥७७५॥
॥२५॥.. १ 'कम्हिपी' स्यादि-मु. ॥ २ तत्र- सि. वि. नास्ति ॥
२२६
HENDE