________________
प्रवचनसारोद्धारे मटीके
२३६ द्वारे श्रावकव्रतमगाः गाथा
द्वित्तीयः खण्ड:
॥५१४॥
प्र.आ.
प्रक्षिप्यन्ते, यावदेकादश्या वारायां सर्वव्रतभङ्गकसङ्खयायामागतम् '२४४१४०६२४९९९९९९९९९९९९। अक्षरार्थस्तु सुगम एवेति ।
तथा सप्तचत्वारिंशच्छतभङ्गपक्षेऽप्येवम् , नवरं तत्र सप्तचत्वारिंशच्छतभवधौ व्यवस्थाप्यते । वारंवारमष्ट चत्वारिंशच्छतेन गुण्यते सप्तचत्वारिंशच्छतं च प्रमिप्यते यायदेकादश्यां चलायाभागतम् ११०४४३. ६०७७१९६११५३३३५६९५७६९५ । उक्तं चA"सीयालं मङ्गसयं वयवुड यालमयगुण कार्ड । सीयालमएण जुयं सम्बग्गं जाण भङ्गाणं ॥१॥"
___ तदेवं प्रतिपादिताः पञ्चापि खण्डदेवकुलिकाः । साम्प्रतं संपूर्ण देवकुलिकानामवसरः । तत्र च प्रतिव्रतमेकैकदेवकुलिकासद्भावेन पडभनयादिषु प्रत्येकं द्वादश द्वादश देवकुलिकाः प्रादुर्भवन्ति ॥३३॥
तासु च सर्वास्वप्युल्यमानासु महान् ग्रन्थविस्तरो भवतीत्यतो दिग्मात्रप्रदर्शनाय षड्भङ्गयामेव द्वादशी देवकुलिकामभिधित्सुरेककद्विकादिसंयोगसूचकगुणकारकराशिसमानयनोपायमाह- 'एगाई' त्यादि, 'एगाई एगत्तरति यावत्प्रमाणानां पदानामेककद्विकादिसंयोगाः समानेतुमिष्यन्ते तावत्प्रमाणा एव एकादय एकोत्तस्या वृद्धया उपर्यु परि क्रमेण स्थाप्यन्ते । इह च द्वादशानां व्रतानां संयोगाः समानेतव्याः, तत एकादयो द्वादश यावन्यसनीयाः । स्थापना-11:- -- ततः 'पत्तेयपयंमिति प्रत्येक एकैकस्मिन् पदे - 'उवरि' ति प्रक्षेपाङ्कोपरिस्थिते 'पक्खेवोत्ति अधस्तनाङ्कस्य प्रक्षेपः कार्यः । अधस्तनाङ्कस्तु तथैव १जे.सि.वि. प्रतिषु २४१४०२२४९९९९९९९९९९९९ इति । A सप्तचत्वारिंशं भङ्गशतं व्रत वृद्धाष्टचत्वारिंशतगुणं कृत्वा । सप्तचत्वारिंशच्छतेन युतं सर्वाय जानीहि मङ्गानाम्॥१॥
॥५१४॥
N
.
TOO
PACKERARAGAON