SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ प्रवचनबारोद्धारे श्रावक सटीक व्रतभङ्गाः द्वतीय १३२२ १५१३॥ इति तात्पर्यम् । स्थुलं च न्यायमाश्रित्यैवमुच्यते यावता एकवतभङ्गकराशेरवधौ व्यवस्थापितत्वाद्विवक्षितव्रतेभ्य एकेन हीना वारा गुण्यन्ते इति । इयमत्र भावना-- 'एकवते तावत् षड्भङ्गाः, ते च सप्तभिगुणिता जाता द्विचत्वारिंशत् , तत्र पट् क्षिप्यन्ते, जाता अष्टचत्वारिंशत् , एषाऽपि सप्तमिगुप्यन्ते षट् च क्षिप्यन्ते, जातं ३४२, अत्रापि सप्तमिगुणिते षट्सु प्रक्षिप्तेषु जातं २४.०, पुनः सप्तभिगुणिते पट्प्रक्षेपे च जातं १६८०६ । एवं सप्तगुणनपटप्रक्षेपक्रमेण तावद्गन्तव्यं यावदेकादश्यां वेलायामागतं '१३८४१२८७२०० एते चाष्टचत्वारिंशदादयो द्वादशाप्यागतराशय उपर्यधोभावेन व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारी भूमिकामास्तृण्वन्तीति खण्डदेवकुलिकेत्युच्यते तदेवमुक्ता षड्मङ्गीप्रतिबद्धा खण्डदेवकुलिका ॥३०॥ एकविंशतिमङ्गयादिखण्डदेवकुलिका अप्येवमेव भावनीयाः । केवलमेकविंशतिभङ्गीपक्षे एकविंशतिस्वधी व्यवस्थाप्य वारंवार द्वाविंशत्या गुण्यन्ते, एकविंशतिस्तु प्रक्षिप्यते यायदेकादशवेलायो द्वादशव्रतभसर्वसङ्ख्यायामागतं ११२८५५००२६३१०४६२१५ । ३१॥ नवमङ्गीपक्षेऽप्येवम् , नबरमवधौ नघ, ते च वारंवारं दशभिगुण्यन्ते नव च प्रक्षिप्यन्ते यावदेकादश्यां वारायां सर्वव्रतमानसर्वसङ्ख्यायामागतं ९९९९९९९९९९९९ ॥३२॥ एकोनपश्चाशद्भङ्गीपक्षे पुनरवधावेकोनपश्चाशत् , सा च वारंवारं पश्चाशता गुण्यते एकोनपञ्चाशश्व १तुला-धर्मसंग्रहवृत्तिःभा.११.५६, भावनतमङ्गावचरिः प. ४ ॥२ एषा सप्त-सि.वि.॥ ३ एकादश्यां वेज्ञायां तु १३४१२८७२०. भवति, १३८४१२८७२०२ तु उत्तरगुणाविरतिसंयुक्ता मधन्ति ।। ४ मि.वि. प्रस्थो:-१९८५५०००२६२१०४४२१५ इति ।। प्र. आ. ३९३ ॥५१३॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy