________________
प्रवचनमारोद्धारे
सटीके
२३६ द्वारे श्रावकव्रतमङ्गः गाथा
द्वितीयः
प्र. आ.
प्यनन्तरं पश्चत्रिंशदुत्तराणि सप्त शतान्यभिहितानि तथापि सप्तचत्वारिंशन्छतमूलत्वात्तेषां मुख्यतया सूत्रे सप्तचत्वारिंशच्छतमेवमुक्तमिति ॥२८॥ ____ अथ 'षड्भङ्गया एवोत्तरभङ्गरूपामेकविंशतिभङ्गीमाह-'दृविहे त्यादि, इयं च प्राग्व्याख्यातेव । इह च द्विविधत्रिविधादिना पूर्वमणितेन मङ्गकनिकुाम्बेन श्रावकाई पत्राणुव्रतादिव्रतसंहतिमङ्गकदेवकृलिकाः सूचिताः, साश्च एककवतं प्रत्यभिहितया पड़ मङ्गया, तथा तथा एकविंशतिमङ्गथा, तथा नवमङ्गया, तथा एकोनपश्चाशद्भङ्गया च निष्पद्यन्ते ।।
अथ देवकुलिका इनि कः शब्दार्थः१, उच्यते, एकादिवतप्रतिबद्धभङ्गकदम्बकप्रतिपादका अङ्काः पट्टादिपुन्यस्ता देवकुलिकाकारत्वेन प्रतिभासनादेवकुलिका इति व्यपदिश्यन्ते सर्वास्वपि च देवकुलिकासु प्रत्येक त्रयस्त्रयो राशयो भवन्ति तद्यथा-आदी गुण्यराशिः, मध्ये गुणकारकराशिः, अन्ते चागतराशि रिति ।।२९।।
तत्र प्रथमं तावदेतासामेव देवकुलिकाना पड़भङ्गयादिक्रमेण विवक्षितव्रतमङ्गकसर्वसङ्ग्यारूपानेवंकारकराशीनाह-'एगे' स्यादिगाथाचतुष्कम् , एकस्मिन् व्रते-स्थुलप्राणातिपातविरमणादिके ये द्विविधत्रिविधादयः षड्भङ्गाः मूत्रे-आवश्यकनियुक्त्यादी श्रावकाणां निर्दिष्टाः-कथिताम्त एव पड्भङ्गाः सप्तगुणाःसप्तभिस्ताडिताः षड्युताय क्रमेण सर्वभङ्गकसङ्खयाराशिं जनयन्तीति शेषः । कथं पुनः पड्भङ्गाः सप्तभिगुण्यन्ते ? इत्याह-पदवृद्धया-मृपावादाद्यकैकवतवृद्धया, यावन्ति व्रतानि विपश्यन्ते तावतीर्वारा गुण्यन्ते * पमकानों-मि. वि. ॥