________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय: gros:
॥५११॥
नवापी - त्रिविधं त्रिविधेनेत्यत्र प्रथमभङ्गे एक एव विकल्पः सर्वप्रकारैः प्रत्याख्यातत्वाद्विकल्पान्तराभाव इति भावः । तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु त्रयस्त्रयः, पञ्चमपोर्नव नव, सप्तमे त्रयः, अष्टमन मर्न नयोवेत्येवं सर्वेऽप्येकोनपञ्चाशत् । एते च त्रिकालविषयत्वात्प्रत्याख्यानस्य कालत्रिकेण - अतीतानागतवर्तमानलक्षणेन गुणिताः सप्तचत्वारिंशं शतं भङ्गानां भवन्ति । त्रिकालविषयता चातीतस्य निन्दया, साम्प्रतिकस्य संवरणेन, अनागतस्य च प्रत्याख्यानेनेति । यदाह
“अईयं निद्रामि पडुपपन्नं संवरेमि अणागयं च पच्चकखामि " [पक्खीमूत्रे ] ति । २६ || साम्प्रतं पञ्चत्रिंशदुत्तरसप्तशतसङ्ख्यान् श्रावकमेदानाह- 'पंचे 'त्यादि, इह नवरिशब्द 'आनन्तर्यार्थः, 'maa rat' [२/१८८] ति प्राकृतलक्षणवचनात् । आनन्तर्य च पूर्वक्तापेक्षया । ततोऽयमर्थःएतदेव सप्तचत्वारिंशं शतं पञ्चस्वप्यणुव्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावात्पञ्चभि वगुणितं सप्तशतानि पञ्चत्रिंशदधिकानि जानीहि - बुध्यस्व श्रावकव्रतग्रहणकाले श्रावकाणां पञ्चाणुव्रतप्रतिपत्तिप्रस्तावे इति ॥२७॥
raat areasवगताः स एव प्रत्याख्यानप्रवीण इति दर्शयन्नाह - 'सोयाल' मित्यादि, विशुद्धिर्नाम जीवस्य विशुद्धिकारित्वात्प्रत्याख्यानमुच्यते तद्विषयं 'सीयालं' ति सप्तचत्वारिंशदुत्तरभङ्गा - ग्रहणप्रकाररूपाणां शतं यस्योपलब्धम् - अर्थतः सम्यक्परिज्ञातं भवति स खलु स एव प्रत्याख्याने नियमविशेषप्रतिपत्तिरूपे कुशलो - निष्णातः, शेषा- एतद्व्यतिरिक्ताः पुनरकुशला अनभिज्ञाः । इह च यद्य१ आनन्तर्यार्थः- सि. वि. नास्ति ॥ २ पवस्वण० सि. वि ।। ३ मङ्गकस्य सि. वि. ॥
२३६ द्वार
श्रावक
व्रतभङ्गः
गाथा
१३२२
१३४९
प्र. आ.
३९३
||५११||