________________
प्रवचनसारोद्धारे सटीके
२३६ द्वारे श्रावकव्रतमङ्ग
द्वितीयः खण्डः
संप्रति प्रकारान्तरेण सूत्रकार एवैना 'प्रतिपादयितुमाह-मणे' त्यादि, इह च प्राकृतत्वाद्विभक्तिव्यत्ययोऽवगन्तव्यः । ततः करणस्य कारणस्यानुमतेश्च मनोवाकायलक्षणैः 'त्रिभिः करणैः "सह योगे-संबन्धे सति एकद्विकत्रिकयोगे-संबन्धे सति एकद्वित्रिकयोगे-प्रत्येकमेकसंयोगद्विकसंयोगचिन्तया सप्त सप्तका भवन्ति । तथाहि-स्थूलहिंसादिकं न करोति मनमा १, वाचा २, 'कायेन ३, मनसा वाचा ५, मनसा कायेन ५, वाचा कायेन मनसा वाचा कायेन च ७। एते करणेन सप्त भङ्गाः। एवं कारणेन सप्तः अनुमत्या सप्त । तथा स्थलहिंसादिकं न करोति न कारयति च मनसा १, वाचा २. कायेन ३, मनसा बाचा ४, मनसा कायेन ५, वाचा कायेन ६, मनसा वाचा कायेन ७। एते करणकारणाभ्यां सप्त भङ्गाः । “एवं करणानुमतिभ्यां सप्त कारणानुमतिभ्यामपि सप्त करणकारणानुमतिभिरपि सप्त । एवं सप्त सप्तका मीलिता एकोनपश्चाशद्भवन्ति ।।२५॥
अत्र सूत्रकारः पूर्वोक्ताया एव नवभङ्गथा उत्तरभङ्गप्रति पादनपूर्व सप्तचत्वारिंशदुत्तरशतसङ्ख्यान् मङ्गकानाह-'पढमे' इत्यादि, 'तिन्नि तियेत्यादिगाथोक्तानां नवभङ्गीप्रतिपादकानामङ्कानामधस्ताप्रथमे स्थाने एककः स्थाप्यते, ततः क्रमेण त्रयखिकाः, ततो द्वौ नवको, तत एकस्विकः, पुनरपि द्वौ
१३२२१३४९
५१०॥
प्र.
आ.
१ प्रतिपादयन्नाह-सि-संशो ॥ २ तुला-श्रावकव्रतमगावचरिः ५.२ ॥ ३ त्रिभिः करणैः-सि. वि. नास्ति । | ॥५१०॥ ४ सहसंयोगे-सह सम्बन्धे- जे. ॥ ५ कायेन च-मुः। कायेन या-सि.। कयेन-वि.॥ ६ एव कारणानुमतिभ्यामपि सप्त, करणानुमतिभ्यां सप्त-मु, ।। ७ पापावनसूत्र-सि.वि. ॥ तथा-सि.वि.॥
H334800