________________
सारोदारे
सटीके
द्वितीयः
॥५०९
एक्कविहेक्कविहेणं नवमो पढममि एकभङ्गो उ । सेसेसु तिमि तिन्नि य तिन्नि य नव नव य तह तिन्नि ।।३।। नव नव य होति कमसो एए सब्वेवि इगुणवत्रामं ॥"
२३६ द्वा 'स्थापना-इति करण कारणानुमतिमनोवाक्काया:।
वारकाया। श्रावकननु च वाक्कायाभ्यां तावत्प्रत्यक्षादिप्रमाणत एव ।
व्रतभङ्गः करणकारणानुमतयो दृश्यन्ते, मनमस्तु ताः कथं
गाथा | | ३ | ३ | ३ | ९| ९| ३ | ९| ९| प्रत्येतल्याः १, अन्तर्व्यापारत्वेन परैरनुपलक्ष्य- १३२२
माणत्वात् । उच्यते, निर्व्यापारकायवचनो यदा सावद्ययोगकरणादि मनसा विकल्पयति तदा मुख्य तया कायवचनवन्मनस्यपि करणादीनि संभवन्ति । तथाहि-सावद्ययोगमेनमहं करोमीत्येवं यदा मनसा
प्र. आ. चिन्तयति तदा करणम् । यदा तु मनसा चिन्तयति करोत्वेष सावधं असावपि चेङ्गितज्ञोऽभिप्रायादेव प्रवर्तते तदा कारणम् , यदा पुनः सावधव्यापार विधाय मनसा चिन्तयति-सुष्टु कृतमिदं मया तदा
३९२ मानसी अनुमतिरिति । तदेवं सूत्रकृनिगदितां नवभङ्गी विवृण्यद्भिरस्माभिः प्रसङ्गादेकोनपश्चाशद्भङ्गयपि प्रदर्शिता ॥२४॥
करण कारणानुमति १ स्थापना चात्र-सि. वि. ॥ जे प्रती स्थापनायाम्
मनोवाकायाः इत्यस्ति ।
उत्तरमकाः २ इति करणकारणानुमति मनोवाकाया:-सि.वि. नास्ति ।