SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ सारोदारे सटीके द्वितीयः ॥५०९ एक्कविहेक्कविहेणं नवमो पढममि एकभङ्गो उ । सेसेसु तिमि तिन्नि य तिन्नि य नव नव य तह तिन्नि ।।३।। नव नव य होति कमसो एए सब्वेवि इगुणवत्रामं ॥" २३६ द्वा 'स्थापना-इति करण कारणानुमतिमनोवाक्काया:। वारकाया। श्रावकननु च वाक्कायाभ्यां तावत्प्रत्यक्षादिप्रमाणत एव । व्रतभङ्गः करणकारणानुमतयो दृश्यन्ते, मनमस्तु ताः कथं गाथा | | ३ | ३ | ३ | ९| ९| ३ | ९| ९| प्रत्येतल्याः १, अन्तर्व्यापारत्वेन परैरनुपलक्ष्य- १३२२ माणत्वात् । उच्यते, निर्व्यापारकायवचनो यदा सावद्ययोगकरणादि मनसा विकल्पयति तदा मुख्य तया कायवचनवन्मनस्यपि करणादीनि संभवन्ति । तथाहि-सावद्ययोगमेनमहं करोमीत्येवं यदा मनसा प्र. आ. चिन्तयति तदा करणम् । यदा तु मनसा चिन्तयति करोत्वेष सावधं असावपि चेङ्गितज्ञोऽभिप्रायादेव प्रवर्तते तदा कारणम् , यदा पुनः सावधव्यापार विधाय मनसा चिन्तयति-सुष्टु कृतमिदं मया तदा ३९२ मानसी अनुमतिरिति । तदेवं सूत्रकृनिगदितां नवभङ्गी विवृण्यद्भिरस्माभिः प्रसङ्गादेकोनपश्चाशद्भङ्गयपि प्रदर्शिता ॥२४॥ करण कारणानुमति १ स्थापना चात्र-सि. वि. ॥ जे प्रती स्थापनायाम् मनोवाकायाः इत्यस्ति । उत्तरमकाः २ इति करणकारणानुमति मनोवाकाया:-सि.वि. नास्ति ।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy